What is karma

  The word karma comes from the sanskrit root kr, which more or less means “to do”. Every single action enacted by us will provoke a reaction of similar nature. Therefore it is a law of … Read More

Share/Cuota/Condividi:

Indira Ekadasi

Indira Ekadasi from the Brahma-vaivarta Purana. Yudhishthira Maharaj said, “Oh Madhusudana, Oh killer of the Madhu demon, what is the name of the Ekadasi that occurs during the dark fortnight (krishna paksha) of the month of … Read More

Share/Cuota/Condividi:

What is yukta-vairagya?

Quest on: What is yukta-vairagya?   Answer: There are two types of bees: bumblebees, who collect nectar from flowers but do not make honey, and honeybees, who manufacture honey in the beehive. The greedy honeybee eventually … Read More

Share/Cuota/Condividi:

Latest news

  Hare Krishna Vaisnavas, Please accept my humble obeisances. All glories to Srila Prabhupada.   You have surely noted that lately I have been less present on our blog, Facebook, or our Whatsapp group. There are … Read More

Share/Cuota/Condividi:

Bhagavad-gita 17.1

posted in: English 0

Bg. 17.1 अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: ॥ १ ॥ arjuna uvāca ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.1-3

posted in: English 0

Bg. 16.1-3 श्रीभगवानुवाच अभयं सत्त्वसंश‍ुद्धिर्ज्ञानयोगव्यवस्थिति: । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥ अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैश‍ुनम् । दया भूतेष्वलोलुप्‍त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥ तेज: क्षमा धृति: शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.20

posted in: English 0

Bg. 15.20 इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्‍बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥ iti guhya-tamaṁ śāstram idam uktaṁ mayānagha etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata Synonyms iti — thus; guhya–tamam — the most confidential; śāstram … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.10

posted in: English 0

Bg. 15.10 उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥ १० ॥ utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ Synonyms utkrāmantam — quitting the body; sthitam — situated in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.2

posted in: English 0

Bg. 15.2 अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवाला: । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥ adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke Synonyms adhaḥ — downward; ca — and; ūrdhvam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.1

posted in: English 0

Bg. 15.1 श्रीभगवानुवाच ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥ śrī-bhagavān uvāca ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit Synonyms śrī–bhagavān uvāca — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.3

posted in: English 0

  क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३ ॥ kṣetra-jñaṁ cāpi māṁ viddhi sarva-kṣetreṣu bhārata kṣetra-kṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama Synonyms kṣetra–jñam — the knower of the field; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.10

posted in: English 0

Bg. 14.10 रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रज: सत्त्वं तमश्चैव तम: सत्त्वं रजस्तथा ॥ १० ॥ rajas tamaś cābhibhūya sattvaṁ bhavati bhārata rajaḥ sattvaṁ tamaś caiva tamaḥ sattvaṁ rajas tathā Synonyms rajaḥ — the mode of … Read More

Share/Cuota/Condividi:
1 401 402 403 404 405 406 407 428