What is yukta-vairagya?

Quest on: What is yukta-vairagya?   Answer: There are two types of bees: bumblebees, who collect nectar from flowers but do not make honey, and honeybees, who manufacture honey in the beehive. The greedy honeybee eventually … Read More

Share/Cuota/Condividi:

Latest news

  Hare Krishna Vaisnavas, Please accept my humble obeisances. All glories to Srila Prabhupada.   You have surely noted that lately I have been less present on our blog, Facebook, or our Whatsapp group. There are … Read More

Share/Cuota/Condividi:

Bhagavad-gita 17.1

posted in: English 0

Bg. 17.1 अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: ॥ १ ॥ arjuna uvāca ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.1-3

posted in: English 0

Bg. 16.1-3 श्रीभगवानुवाच अभयं सत्त्वसंश‍ुद्धिर्ज्ञानयोगव्यवस्थिति: । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥ अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैश‍ुनम् । दया भूतेष्वलोलुप्‍त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥ तेज: क्षमा धृति: शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.20

posted in: English 0

Bg. 15.20 इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्‍बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥ iti guhya-tamaṁ śāstram idam uktaṁ mayānagha etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata Synonyms iti — thus; guhya–tamam — the most confidential; śāstram … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.10

posted in: English 0

Bg. 15.10 उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥ १० ॥ utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ Synonyms utkrāmantam — quitting the body; sthitam — situated in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.2

posted in: English 0

Bg. 15.2 अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवाला: । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥ adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke Synonyms adhaḥ — downward; ca — and; ūrdhvam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.1

posted in: English 0

Bg. 15.1 श्रीभगवानुवाच ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥ śrī-bhagavān uvāca ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit Synonyms śrī–bhagavān uvāca — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.3

posted in: English 0

  क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३ ॥ kṣetra-jñaṁ cāpi māṁ viddhi sarva-kṣetreṣu bhārata kṣetra-kṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama Synonyms kṣetra–jñam — the knower of the field; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.10

posted in: English 0

Bg. 14.10 रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रज: सत्त्वं तमश्चैव तम: सत्त्वं रजस्तथा ॥ १० ॥ rajas tamaś cābhibhūya sattvaṁ bhavati bhārata rajaḥ sattvaṁ tamaś caiva tamaḥ sattvaṁ rajas tathā Synonyms rajaḥ — the mode of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.3

posted in: English 0

Bg. 14.3 मम योनिर्महद्‍ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भव: सर्वभूतानां ततो भवति भारत ॥ ३ ॥ mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata Synonyms mama — My; yoniḥ — source of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.4

posted in: English 0

Bg. 14.4 सर्वयोनिषु कौन्तेय मूर्तय: सम्भवन्ति या: । तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता ॥ ४ ॥ sarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā Synonyms sarva–yoniṣu — in all species of life; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.1

posted in: English 0

Bg. 14.1 श्रीभगवानुवाच परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । ‍‍ ॥ यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: ॥ १ ॥ śrī-bhagavān uvāca paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānam uttamam yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.34

posted in: English 0

Bg. 13.34 यथा प्रकाशयत्येक: कृत्स्‍नं लोकमिमं रवि: । क्षेत्रं क्षेत्री तथा कृत्स्‍नं प्रकाशयति भारत ॥ ३४ ॥ yathā prakāśayaty ekaḥ kṛtsnaṁ lokam imaṁ raviḥ kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata Synonyms yathā — as; prakāśayati — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.33

posted in: English 0

Bg. 13.33 यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३३ ॥ yathā sarva-gataṁ saukṣmyād ākāśaṁ nopalipyate sarvatrāvasthito dehe tathātmā nopalipyate Synonyms yathā — as; sarva–gatam — all-pervading; saukṣmyāt — due to being subtle; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.32

posted in: English 0

Bg. 13.32 अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय: । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३२ ॥ anāditvān nirguṇatvāt paramātmāyam avyayaḥ śarīra-stho ’pi kaunteya na karoti na lipyate Synonyms anāditvāt — due to eternity; nirguṇatvāt — due to being transcendental; … Read More

Share/Cuota/Condividi:
1 400 401 402 403 404 405 406 427