Bhagavad-gita 14.3

posted in: English 0

Bg. 14.3 मम योनिर्महद्‍ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भव: सर्वभूतानां ततो भवति भारत ॥ ३ ॥ mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata Synonyms mama — My; yoniḥ — source of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.4

posted in: English 0

Bg. 14.4 सर्वयोनिषु कौन्तेय मूर्तय: सम्भवन्ति या: । तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता ॥ ४ ॥ sarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā Synonyms sarva–yoniṣu — in all species of life; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.1

posted in: English 0

Bg. 14.1 श्रीभगवानुवाच परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । ‍‍ ॥ यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: ॥ १ ॥ śrī-bhagavān uvāca paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānam uttamam yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.34

posted in: English 0

Bg. 13.34 यथा प्रकाशयत्येक: कृत्स्‍नं लोकमिमं रवि: । क्षेत्रं क्षेत्री तथा कृत्स्‍नं प्रकाशयति भारत ॥ ३४ ॥ yathā prakāśayaty ekaḥ kṛtsnaṁ lokam imaṁ raviḥ kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata Synonyms yathā — as; prakāśayati — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.33

posted in: English 0

Bg. 13.33 यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३३ ॥ yathā sarva-gataṁ saukṣmyād ākāśaṁ nopalipyate sarvatrāvasthito dehe tathātmā nopalipyate Synonyms yathā — as; sarva–gatam — all-pervading; saukṣmyāt — due to being subtle; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.32

posted in: English 0

Bg. 13.32 अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय: । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३२ ॥ anāditvān nirguṇatvāt paramātmāyam avyayaḥ śarīra-stho ’pi kaunteya na karoti na lipyate Synonyms anāditvāt — due to eternity; nirguṇatvāt — due to being transcendental; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.31

posted in: English 0

Bg. 13.31 यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३१ ॥ yadā bhūta-pṛthag-bhāvam eka-stham anupaśyati tata eva ca vistāraṁ brahma sampadyate tadā Synonyms yadā — when; bhūta — of living entities; pṛthak–bhāvam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.29

posted in: English 0

Bg. 13.29 समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २९ ॥ samaṁ paśyan hi sarvatra samavasthitam īśvaram na hinasty ātmanātmānaṁ tato yāti parāṁ gatim Synonyms samam — equally; paśyan — seeing; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.27

posted in: English 0

Bg. 13.27 यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २७ ॥ yāvat sañjāyate kiñcit sattvaṁ sthāvara-jaṅgamam kṣetra-kṣetrajña-saṁyogāt tad viddhi bharatarṣabha Synonyms yāvat — whatever; sañjāyate — comes into being; kiñcit — anything; sattvam — existence; sthāvara … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.25

posted in: English 0

Bg. 13.25 ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥ २५ ॥ dhyānenātmani paśyanti kecid ātmānam ātmanā anye sāṅkhyena yogena karma-yogena cāpare Synonyms dhyānena — by meditation; ātmani — within the self; paśyanti — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.24

posted in: English 0

Bg. 13.24 य एवं वेत्ति पुरुषं प्रकृतिं च गुणै: सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २४ ॥ ya evaṁ vetti puruṣaṁ prakṛtiṁ ca guṇaiḥ saha sarvathā vartamāno ’pi na sa bhūyo ’bhijāyate Synonyms yaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.21

posted in: English 0

Bg. 13.21 कार्यकारणकर्तृत्वे हेतु: प्रकृतिरुच्यते । पुरुष: सुखदु:खानां भोक्तृत्वे हेतुरुच्यते ॥ २१ ॥ kārya-kāraṇa-kartṛtve hetuḥ prakṛtir ucyate puruṣaḥ sukha-duḥkhānāṁ bhoktṛtve hetur ucyate Synonyms kārya — of effect; kāraṇa — and cause; kartṛtve — in the matter … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.20

posted in: English 0

Bg. 13.20 प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ २० ॥ prakṛtiṁ puruṣaṁ caiva viddhy anādī ubhāv api vikārāṁś ca guṇāṁś caiva viddhi prakṛti-sambhavān Synonyms prakṛtim — material nature; puruṣam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.18

posted in: English 0

Bg. 13.18 ज्योतिषामपि तज्ज्योतिस्तमस: परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १८ ॥ jyotiṣām api taj jyotis tamasaḥ param ucyate jñānaṁ jñeyaṁ jñāna-gamyaṁ hṛdi sarvasya viṣṭhitam Synonyms jyotiṣām — in all luminous objects; api … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.16

posted in: English 0

Bg. 13.16 बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १६ ॥ bahir antaś ca bhūtānām acaraṁ caram eva ca sūkṣmatvāt tad avijñeyaṁ dūra-sthaṁ cāntike ca tat Synonyms bahiḥ — outside; antaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.15

posted in: English 0

Bg. 13.15 सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्च‍ैव निर्गुणं गुणभोक्तृ च ॥ १५ ॥ sarvendriya-guṇābhāsaṁ sarvendriya-vivarjitam asaktaṁ sarva-bhṛc caiva nirguṇaṁ guṇa-bhoktṛ ca Synonyms sarva — of all; indriya — senses; guṇa — of the qualities; ābhāsam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.14

posted in: English 0

  सर्वत: पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वत:श्रुतिमल्ल‍ोके सर्वमावृत्य तिष्ठति ॥ १४ ॥ sarvataḥ pāṇi-pādaṁ tat sarvato ’kṣi-śiro-mukham sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati Synonyms sarvataḥ — everywhere; pāṇi — hands; pādam — legs; tat — that; sarvataḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.10-11

posted in: English 0

अनेकवक्‍त्रनयनमनेकाद्भ‍ुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥ aneka-vaktra-nayanam anekādbhuta-darśanam aneka-divyābharaṇaṁ divyānekodyatāyudham divya-mālyāmbara-dharaṁ divya-gandhānulepanam sarvāścarya-mayaṁ devam anantaṁ viśvato-mukham Synonyms aneka — various; vaktra — mouths; nayanam — eyes; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.8-12

posted in: English 0

Bg. 13.8-12 अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रह: ॥ ८ ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् ॥ ९ ॥ असक्तिरनभिष्वङ्ग: पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १० ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ ११ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.4

posted in: English 0

Bg. 13.4 तत्क्षेत्रं यच्च‍ यादृक्‍च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे श‍ृणु ॥ ४ ॥ tat kṣetraṁ yac ca yādṛk ca yad-vikāri yataś ca yat sa ca yo yat-prabhāvaś ca tat samāsena … Read More

Share/Cuota/Condividi:
1 402 403 404 405 406 407 408 428