Bhagavad-gita 9.9.

posted in: English 0

न च मां तानि कर्माणि निबध्‍नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥ na ca māṁ tāni karmāṇi nibadhnanti dhanañ-jaya udāsīna-vad āsīnam asaktaṁ teṣu karmasu Synonyms na — never; ca — also; mām — Me; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.8.

posted in: English 0

  प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥ prakṛtiṁ svām avaṣṭabhya visṛjāmi punaḥ punaḥ bhūta-grāmam imaṁ kṛtsnam avaśaṁ prakṛter vaśāt Synonyms prakṛtim — the material nature; svām — of My personal … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.7

posted in: English 0

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥ sarva-bhūtāni kaunteya prakṛtiṁ yānti māmikām kalpa-kṣaye punas tāni kalpādau visṛjāmy aham Synonyms sarva-bhūtāni — all created entities; kaunteya — O son of Kuntī; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.6.

posted in: English 0

  यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥ yathākāśa-sthito nityaṁ vāyuḥ sarvatra-go mahān tathā sarvāṇi bhūtāni mat-sthānīty upadhāraya Synonyms yathā — just as; ākāśa-sthitaḥ — situated in the sky; nityam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.5.

posted in: English 0

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥ ५ ॥ na ca mat-sthāni bhūtāni paśya me yogam aiśvaram bhūta-bhṛn na ca bhūta-stho mamātmā bhūta-bhāvanaḥ Synonyms na — never; ca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.4.

posted in: English 0

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥ mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā mat-sthāni sarva-bhūtāni na cāhaṁ teṣv avasthitaḥ Synonyms mayā — by Me; tatam — pervaded; idam — this; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.3.

posted in: English 0

अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥ aśraddadhānāḥ puruṣā dharmasyāsya paran-tapa aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani Synonyms aśraddadhānāḥ — those who are faithless; puruṣāḥ — such persons; dharmasya — toward the process … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.2.

posted in: English 0

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥ rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam Synonyms rāja-vidyā — the king of education; rāja-guhyam — the king of confidential knowledge; pavitram … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.1.

posted in: English 0

श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽश‍ुभात् ॥ १ ॥ śrī-bhagavān uvāca idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt Synonyms śrī-bhagavān uvāca — the Supreme Personality of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.28.

posted in: English 0

वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥ vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇya-phalaṁ pradiṣṭam atyeti tat sarvam idaṁ viditvā yogī paraṁ sthānam upaiti cādyam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.27

posted in: English 0

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥ naite sṛtī pārtha jānan yogī muhyati kaścana tasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna Synonyms na — never; ete — these two; sṛtī — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.26

posted in: English 0

श‍ुक्ल‍कृष्णे गती ह्येते जगत: शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुन: ॥ २६ ॥ śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate ekayā yāty anāvṛttim anyayāvartate punaḥ Synonyms śukla — light; kṛṣṇe — and darkness; gatī — ways … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.25

posted in: English 0

धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥ dhūmo rātris tathā kṛṣṇaḥ ṣaṇ-māsā dakṣiṇāyanam tatra cāndramasaṁ jyotir yogī prāpya nivartate Synonyms dhūmaḥ — smoke; rātriḥ — night; tathā — also; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.23.

posted in: English 0

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥ yatra kāle tv anāvṛttim āvṛttiṁ caiva yoginaḥ prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha Synonyms yatra — at which; kāle — time; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.24.

posted in: English 0

अग्न‍िर्ज्योतिरह: शुक्ल‍ः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: ॥ २४ ॥ agnir jyotir ahaḥ śuklaḥ ṣaṇ-māsā uttarāyaṇam tatra prayātā gacchanti brahma brahma-vido janāḥ Synonyms agniḥ — fire; jyotiḥ — light; ahaḥ — day; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.21.

posted in: English 0

अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥ avyakto ’kṣara ity uktas tam āhuḥ paramāṁ gatim yaṁ prāpya na nivartante tad dhāma paramaṁ mama Synonyms avyaktaḥ — unmanifested; akṣaraḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.22.

posted in: English 0

पुरुष: स पर: पार्थ भक्त्य‍ा लभ्यस्त्वनन्यया । यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥ puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam Synonyms puruṣaḥ — the Supreme Personality; saḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.20.

posted in: English 0

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: । य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati Synonyms paraḥ — transcendental; tasmāt — to that; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.19.

posted in: English 0

भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥ bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate rātry-āgame ’vaśaḥ pārtha prabhavaty ahar-āgame Synonyms bhūta-grāmaḥ — the aggregate of all living entities; saḥ — these; … Read More

Share/Cuota/Condividi:
1 405 406 407 408 409 410 411 427