Bhagavad-gita 8.18.

posted in: English 0

अव्यक्ताद्‍ व्यक्तय: सर्वा: प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥ avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame rātry-āgame pralīyante tatraivāvyakta-saṁjñake Synonyms avyaktāt — from the unmanifest; vyaktayaḥ — living entities; sarvāḥ — all; prabhavanti — become manifest; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.15

posted in: English 0

मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । नाप्‍नुवन्ति महात्मान: संसिद्धिं परमां गता: ॥ १५ ॥ mām upetya punar janma duḥkhālayam aśāśvatam nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ Synonyms mām — Me; upetya — achieving; punaḥ — again; janma — birth; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.14

posted in: English 0

अनन्यचेता: सततं यो मां स्मरति नित्यश: । तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥ १४ ॥ ananya-cetāḥ satataṁ yo māṁ smarati nityaśaḥ tasyāhaṁ su-labhaḥ pārtha nitya-yuktasya yoginaḥ Synonyms ananya-cetāḥ — without deviation of the mind; satatam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.13.

posted in: English 0

ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥ oṁ ity ekākṣaraṁ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim Synonyms oṁ — the combination of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.11.

posted in: English 0

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा: । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥ yad akṣaraṁ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ yad icchanto brahma-caryaṁ caranti tat te padaṁ saṅgraheṇa pravakṣye Synonyms yat … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.10.

posted in: English 0

प्रयाणकाले मनसाचलेन भक्त्य‍ा युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्य- क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥ prayāṇa-kāle manasācalena bhaktyā yukto yoga-balena caiva bhruvor madhye prāṇam āveśya samyak sa taṁ paraṁ puruṣam upaiti divyam Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.9.

posted in: English 0

कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्य: । सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमस: परस्तात् ॥ ९ ॥ kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintya-rūpam āditya-varṇaṁ tamasaḥ parastāt Synonyms kavim — the one who knows everything; purāṇam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.8.

posted in: English 0

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥ abhyāsa-yoga-yuktena cetasā nānya-gāminā paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan Synonyms abhyāsa-yoga — in the practice of meditation; yuktena — being engaged; cetasā — by the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.6.

posted in: English 0

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भ‍ावभावित: ॥ ६ ॥ yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ Synonyms yam yam — whatever; vā api … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.2.

posted in: English 0

अधियज्ञ: कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि: ॥ २ ॥ adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle ca kathaṁ jñeyo ’si niyatātmabhiḥ Synonyms adhiyajñaḥ — the Lord of sacrifice; katham — how; … Read More

Share/Cuota/Condividi:

Sri Krsna Janmastami

CHAPTER ONE The Advent of Lord Krishna Once the world was overburdened by the unnecessary defense force of different kings, who were actually demons but were posing themselves as the royal order. At that time, the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.30

posted in: English 0

साधिभूताधिदैवं मां साधियज्ञं च ये विदु: । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: ॥ ३० ॥ sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ prayāṇa-kāle ’pi ca māṁ te vidur yukta-cetasaḥ Synonyms sa-adhibhūta — and the governing principle of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.1

posted in: English 0

अर्जुन उवाच किं तद्‌ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥ arjuna uvāca kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate Synonyms arjunaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.27

posted in: English 0

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥ icchā-dveṣa-samutthena dvandva-mohena bhārata sarva-bhūtāni sammohaṁ sarge yānti paran-tapa Synonyms icchā — desire; dveṣa — and hate; samutthena — arisen from; dvandva — of duality; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.26

posted in: English 0

वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥ vedāhaṁ samatītāni vartamānāni cārjuna bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana Synonyms veda — know; aham — I; samatītāni … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.25

posted in: English 0

नाहं प्रकाश: सर्वस्य योगमायासमावृत: । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥ nāhaṁ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ mūḍho ’yaṁ nābhijānāti loko mām ajam avyayam Synonyms na — nor; aham — I; prakāśaḥ — manifest; sarvasya — to … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.24

posted in: English 0

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय: । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥ avyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ paraṁ bhāvam ajānanto mamāvyayam anuttamam Synonyms avyaktam — nonmanifested; vyaktim — personality; āpannam — achieved; manyante — think; mām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.21.

posted in: English 0

  यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥ yad yad ācarati śreṣṭhas tat tad evetaro janaḥ sa yat pramāṇaṁ kurute lokas tad anuvartate   Synonyms yat yat — whatever; ācarati — he … Read More

Share/Cuota/Condividi:
1 406 407 408 409 410 411 412 427