Bhagavad-gita 12.2.

posted in: English 0

श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥ २ ॥ śrī-bhagavān uvāca mayy āveśya mano ye māṁ nitya-yuktā upāsate śraddhayā parayopetās te me yukta-tamā matāḥ Synonyms śrī-bhagavān uvāca — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.1.

posted in: English 0

अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: ॥ १ ॥ arjuna uvāca evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate ye cāpy akṣaram avyaktaṁ teṣāṁ ke yoga-vittamāḥ Synonyms arjunaḥ uvāca — Arjuna … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.55

posted in: English 0

मत्कर्मकृन्मत्परमो मद्भ‍क्त: सङ्गवर्जित: । निर्वैर: सर्वभूतेषु य: स मामेति पाण्डव ॥ ५५ ॥ mat-karma-kṛn mat-paramo mad-bhaktaḥ saṅga-varjitaḥ nirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava Synonyms mat-karma-kṛt — engaged in doing My work; mat-paramaḥ — considering Me … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.54

posted in: English 0

भक्त्य‍ा त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥ bhaktyā tv ananyayā śakya aham evaṁ-vidho ’rjuna jñātuṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca paran-tapa Synonyms bhaktyā — by devotional service; tu … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.53

posted in: English 0

नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ॥ nāhaṁ vedair na tapasā na dānena na cejyayā śakya evaṁ-vidho draṣṭuṁ dṛṣṭavān asi māṁ yathā Synonyms na — never; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.51

posted in: English 0

अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्त: सचेता: प्रकृतिं गत: ॥ ५१ ॥ arjuna uvāca dṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana idānīm asmi saṁvṛttaḥ sa-cetāḥ prakṛtiṁ gataḥ Synonyms arjunaḥ uvāca — Arjuna … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.52

posted in: English 0

श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्‍क्षिण: ॥ ५२ ॥ śrī-bhagavān uvāca su-durdarśam idaṁ rūpaṁ dṛṣṭavān asi yan mama devā apy asya rūpasya nityaṁ darśana-kāṅkṣiṇaḥ Synonyms śrī-bhagavān uvāca — the Supreme Personality … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.49

posted in: English 0

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्‍ममेदम् । व्यपेतभी: प्रीतमना: पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥ mā te vyathā mā ca vimūḍha-bhāvo dṛṣṭvā rūpaṁ ghoram īdṛṅ mamedam vyapeta-bhīḥ prīta-manāḥ punas tvaṁ tad … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.50

posted in: English 0

सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूय: । आश्वासयामास च भीतमेनं भूत्वा पुन: सौम्यवपुर्महात्मा ॥ ५० ॥ sañjaya uvāca ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśayām āsa bhūyaḥ āśvāsayām āsa ca bhītam enaṁ bhūtvā punaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.48

posted in: English 0

न वेदयज्ञाध्ययनैर्न दानै- र्न च क्रियाभिर्न तपोभिरुग्रै: । एवंरूप: शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥ na veda-yajñādhyayanair na dānair na ca kriyābhir na tapobhir ugraiḥ evaṁ-rūpaḥ śakya ahaṁ nṛ-loke draṣṭuṁ tvad anyena kuru-pravīra … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.47

posted in: English 0

श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥ śrī-bhagavān uvāca mayā prasannena tavārjunedaṁ rūpaṁ paraṁ darśitam ātma-yogāt tejo-mayaṁ viśvam anantam ādyaṁ yan me tvad anyena na dṛṣṭa-pūrvam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.46

posted in: English 0

किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥ kirīṭinaṁ gadinaṁ cakra-hastam icchāmi tvāṁ draṣṭum ahaṁ tathaiva tenaiva rūpeṇa catur-bhujena sahasra-bāho bhava viśva-mūrte Synonyms kirīṭinam — with helmet; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.45

posted in: English 0

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ ४५ ॥ adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā bhayena ca pravyathitaṁ mano me tad eva me darśaya deva rūpaṁ prasīda … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.41-42

posted in: English 0

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥ यच्च‍ावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥ sakheti matvā prasabhaṁ yad uktaṁ he … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.43

posted in: English 0

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिक: कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥ pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur garīyān na tvat-samo ’sty abhyadhikaḥ kuto ’nyo loka-traye ’py apratima-prabhāva Synonyms pitā — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.40

posted in: English 0

नम: पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्‍नोषि ततोऽसि सर्व: ॥ ४० ॥ namaḥ purastād atha pṛṣṭhatas te namo ’stu te sarvata eva sarva ananta-vīryāmita-vikramas tvaṁ sarvaṁ samāpnoṣi tato ’si sarvaḥ Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.39

posted in: English 0

वायुर्यमोऽग्न‍िर्वरुण: शशाङ्क: प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्व: पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥ vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ prajāpatis tvaṁ prapitāmahaś ca namo namas te ’stu sahasra-kṛtvaḥ punaś ca bhūyo ’pi namo namas te … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.38

posted in: English 0

त्वमादिदेव: पुरुष: पुराण- स्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥ tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṁ nidhānam vettāsi vedyaṁ ca paraṁ ca dhāma tvayā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.37

posted in: English 0

कस्माच्च‍ ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥ kasmāc ca te na nameran mahātman garīyase brahmaṇo ’py ādi-kartre ananta deveśa jagan-nivāsa tvam akṣaraṁ sad-asat tat paraṁ yat Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.36

posted in: English 0

अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घा: ॥ ३६ ॥ arjuna uvāca sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca rakṣāṁsi bhītāni diśo dravanti sarve namasyanti … Read More

Share/Cuota/Condividi:
1 404 405 406 407 408 409 410 428