Srimad-Bhagavatam 1.15.25-26

posted in: English 0

ŚB 1.15.25-26 जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयस: । दुर्बलान्बलिनो राजन्महान्तो बलिनो मिथ: ॥ २५ ॥ एवं बलिष्ठैर्यदुभिर्महद्भ‍िरितरान् विभु: । यदून्यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥ २६ ॥ jalaukasāṁ jale yadvan mahānto ’danty aṇīyasaḥ durbalān balino rājan mahānto balino mithaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.27

posted in: English 0

ŚB 1.15.27 देशकालार्थयुक्तानि हृत्तापोपशमानि च । हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ २७ ॥ deśa-kālārtha-yuktāni hṛt-tāpopaśamāni ca haranti smarataś cittaṁ govindābhihitāni me Synonyms deśa — space; kāla — time; artha — importance; yuktāni — impregnated with; hṛt … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.18

posted in: English 0

ŚB 1.15.18 नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति । सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ १८ ॥ narmāṇy udāra-rucira-smita-śobhitāni he pārtha he ’rjuna sakhe kuru-nandaneti sañjalpitāni nara-deva hṛdi-spṛśāni smartur luṭhanti hṛdayaṁ mama mādhavasya Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.20

posted in: English 0

ŚB 1.15.20 सोऽहं नृपेन्द्र रहित: पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्य: । अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन् गोपैरसद्भ‍िरबलेव विनिर्जितोऽस्मि ॥ २० ॥ so ’haṁ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ adhvany urukrama-parigraham aṅga rakṣan gopair asadbhir abaleva … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.17

posted in: English 0

ŚB 1.15.17 सौत्ये वृत: कुमतिनात्मद ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्या: । मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ता: ॥ १७ ॥ sautye vṛtaḥ kumatinātmada īśvaro me yat-pāda-padmam abhavāya bhajanti bhavyāḥ māṁ śrānta-vāham arayo rathino bhuvi-ṣṭhaṁ na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.13

posted in: English 0

ŚB 1.15.13 तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवा: । सेन्द्रा: श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषित: पुरुषेण भूम्ना ॥ १३ ॥ tatraiva me viharato bhuja-daṇḍa-yugmaṁ gāṇḍīva-lakṣaṇam arāti-vadhāya devāḥ sendrāḥ śritā yad-anubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.10

posted in: English 0

ŚB 1.15.10 पत्‍न्‍यास्तवाधिमखक्लृप्तमहाभिषेक- श्लाघिष्ठचारुकबरं कितवै: सभायाम् । स्पृष्टं विकीर्य पदयो: पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशा: ॥ १० ॥ patnyās tavādhimakha-kḷpta-mahābhiṣeka- ślāghiṣṭha-cāru-kabaraṁ kitavaiḥ sabhāyām spṛṣṭaṁ vikīrya padayoḥ patitāśru-mukhyā yas tat-striyo ’kṛta-hateśa-vimukta-keśāḥ Synonyms patnyāḥ — of the wife; tava — your; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.8

posted in: English 0

ŚB 1.15.8 यत्सन्निधावहमु खांडवमग्नयेऽदा- मिन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥ ८ ॥ yat-sannidhāv aham u khāṇḍavam agnaye ’dām indraṁ ca sāmara-gaṇaṁ tarasā vijitya labdhā sabhā maya-kṛtādbhuta-śilpa-māyā digbhyo ’haran nṛpatayo … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.1

posted in: English 0

ŚB 1.15.1 सूत उवाच एवं कृष्णसख: कृष्णो भ्रात्रा राज्ञा विकल्पित: । नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शित: ॥ १ ॥ sūta uvāca evaṁ kṛṣṇa-sakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ nānā-śaṅkāspadaṁ rūpaṁ kṛṣṇa-viśleṣa-karśitaḥ Synonyms sūtaḥ uvāca — Sūta Gosvāmī said; evam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.43

posted in: English 0

ŚB 1.14.43 अपि स्वित्पर्यभुङ्‍क्‍थास्त्वं सम्भोज्यान् वृद्धबालकान् । जुगुप्सितं कर्म किञ्चित्कृतवान्न यदक्षमम् ॥ ४३ ॥ api svit parya-bhuṅkthās tvaṁ sambhojyān vṛddha-bālakān jugupsitaṁ karma kiñcit kṛtavān na yad akṣamam Synonyms api svit — if it were so that; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.38

posted in: English 0

ŚB 1.14.38 यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहु: । अधिक्रमन्त्यङ्‌घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥ yad bāhu-daṇḍābhyudayānujīvino yadu-pravīrā hy akutobhayā muhuḥ adhikramanty aṅghribhir āhṛtāṁ balāt sabhāṁ sudharmāṁ sura-sattamocitām Synonyms yat — whose; bāhu–daṇḍa — arms; abhyudaya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.35-36

posted in: English 0

ŚB 1.14.35-36 मङ्गलाय च लोकानां क्षेमाय च भवाय च । आस्ते यदुकुलाम्भोधावाद्योऽनन्तसख: पुमान् ॥ ३५ ॥ यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिता: । क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥ maṅgalāya ca lokānāṁ kṣemāya ca bhavāya ca āste yadu-kulāmbhodhāv … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.37

posted in: English 0

ŚB 1.14.37 यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषित: । निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिता: ॥ ३७ ॥ yat-pāda-śuśrūṣaṇa-mukhya-karmaṇā satyādayo dvy-aṣṭa-sahasra-yoṣitaḥ nirjitya saṅkhye tri-daśāṁs tad-āśiṣo haranti vajrāyudha-vallabhocitāḥ Synonyms yat — whose; pāda — feet; śuśrūṣaṇa — administration of comforts; mukhya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.24

posted in: English 0

ŚB 1.14.24 विलोक्योद्विग्नहृदयो विच्छायमनुजं नृप: । पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम् ॥ २४ ॥ vilokyodvigna-hṛdayo vicchāyam anujaṁ nṛpaḥ pṛcchati sma suhṛn madhye saṁsmaran nāraderitam Synonyms vilokya — by seeing; udvigna — anxious; hṛdayaḥ — heart; vicchāyam — … Read More

Share/Cuota/Condividi:
1 300 301 302 303 304 305 306 427