Lord Hanuman and the Vanaras
Vanaras are created by Brahma to help Rama in battle against Ravana. They are powerful and have many godly traits. Taking Brahma’s orders, the gods began to parent sons in the semblance of monkeys (Ramayana … Read More
Content in english
Vanaras are created by Brahma to help Rama in battle against Ravana. They are powerful and have many godly traits. Taking Brahma’s orders, the gods began to parent sons in the semblance of monkeys (Ramayana … Read More
Yamuna dasi recalls that in 1972 Vrindavana Memories Yamuna dasi recalls that in 1972, when she first came to VÂnd‰vana with «rÈla #Prabhupada, Ramana Reti was considered a remote place. The local police provided only … Read More
ŚB 1.18.43 अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोक: । तदा हि चौरप्रचुरो विनङ्क्ष्य- त्यरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥ ४३ ॥ alakṣyamāṇe nara-deva-nāmni rathāṅga-pāṇāv ayam aṅga lokaḥ tadā hi caura-pracuro vinaṅkṣyaty arakṣyamāṇo ’vivarūthavat kṣaṇāt Synonyms alakṣyamāṇe — being abolished; nara–deva — … Read More
ŚB 1.18.40 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतमित्युक्त: स न्यवेदयत् ॥ ४० ॥ visṛjya taṁ ca papraccha vatsa kasmād dhi rodiṣi kena vā te ’pakṛtam ity uktaḥ sa nyavedayat Synonyms visṛjya … Read More
ŚB 1.18.29 अभूतपूर्व: सहसा क्षुत्तृड्भ्यामर्दितात्मन: । ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥ abhūta-pūrvaḥ sahasā kṣut-tṛḍbhyām arditātmanaḥ brāhmaṇaṁ praty abhūd brahman matsaro manyur eva ca Synonyms abhūta–pūrvaḥ — unprecedented; sahasā — circumstantially; kṣut — … Read More
ŚB 1.18.23 अहं हि पृष्टोऽर्यमणो भवद्भि- राचक्ष आत्मावगमोऽत्र यावान् । नभ: पतन्त्यात्मसमं पतत्त्रिण- स्तथा समं विष्णुगतिं विपश्चित: ॥ २३ ॥ ahaṁ hi pṛṣṭo ’ryamaṇo bhavadbhir ācakṣa ātmāvagamo ’tra yāvān nabhaḥ patanty ātma-samaṁ patattriṇas tathā samaṁ viṣṇu-gatiṁ … Read More
ŚB 1.18.16 स वै महाभागवत: परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धि: । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥ sa vai mahā-bhāgavataḥ parīkṣid yenāpavargākhyam adabhra-buddhiḥ jñānena vaiyāsaki-śabditena bheje khagendra-dhvaja-pāda-mūlam Synonyms saḥ — he; vai — certainly; mahā–bhāgavataḥ — first-class devotee; … Read More
ŚB 1.18.17 तन्न: परं पुण्यमसंवृतार्थ- माख्यानमत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥ tan naḥ paraṁ puṇyam asaṁvṛtārtham ākhyānam atyadbhuta-yoga-niṣṭham ākhyāhy anantācaritopapannaṁ pārīkṣitaṁ bhāgavatābhirāmam Synonyms tat — therefore; naḥ — unto us; param — supreme; puṇyam … Read More
ŚB 1.18.14 को नाम तृप्येद् रसवित्कथायां महत्तमैकान्तपरायणस्य । नान्तं गुणानामगुणस्य जग्मु- र्योगेश्वरा ये भवपाद्ममुख्या: ॥ १४ ॥ ko nāma tṛpyed rasavit kathāyāṁ mahattamaikānta-parāyaṇasya nāntaṁ guṇānām aguṇasya jagmur yogeśvarā ye bhava-pādma-mukhyāḥ Synonyms kaḥ — who is he; … Read More
ŚB 1.18.8 किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥ kiṁ nu bāleṣu śūreṇa kalinā dhīra-bhīruṇā apramattaḥ pramatteṣu yo vṛko nṛṣu vartate Synonyms kim — what; nu — … Read More
अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यम: संयमतामहम् ॥ २९ ॥ anantaś cāsmi nāgānāṁ varuṇo yādasām aham pitṝṇām aryamā cāsmi yamaḥ saṁyamatām aham Synonyms anantaḥ — Ananta; ca — also; asmi — I am; nāgānām … Read More
The king had many wives, but, strangely, he couldn’t have a son. What happened when he finally got one was even more strange. There’s a saying that parents live on through their children. How often we hear, … Read More
Dear devotees and friends, It is now possible on www.isvara.org/archive to take action on the articles by adding your comments. In addition, it is also possible to publish your writings as separate articles. You … Read More
The word Durvasa means – one who is difficult to live with. This sage had cursed many one. 1. Indra , whom he cursed to lose all his powers and wealth. 2. Sarasvati, whom he cursed … Read More
Answer: Death penalty is in the Sastra, our sacred books. However these rules should be applied according to time and circumstances and not always and indiscriminately. This is the role of the Acarya, to decide what, … Read More
#na na — nor; BG 1.30 na — nor; BG 1.31 na — nor; BG 1.31 na — nor; BG 1.31 na — never; BG 1.32-35 na — never; BG 1.36 na — do not; BG … Read More
ŚB 1.17.42 वृषस्य नष्टांस्त्रीन् पादान् तप: शौचं दयामिति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२ ॥ vṛṣasya naṣṭāṁs trīn pādān tapaḥ śaucaṁ dayām iti pratisandadha āśvāsya mahīṁ ca samavardhayat Synonyms vṛṣasya — of the bull … Read More
ŚB 1.17.38 सूत उवाच अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ । द्यूतं पानं स्त्रिय: सूना यत्राधर्मश्चतुर्विध: ॥ ३८ ॥ sūta uvāca abhyarthitas tadā tasmai sthānāni kalaye dadau dyūtaṁ pānaṁ striyaḥ sūnā yatrādharmaś catur-vidhaḥ Synonyms sūtaḥ uvāca — … Read More