Srimad-Bhagavatam 1.13.11

posted in: English 0

ŚB 1.13.11 अपि न: सुहृदस्तात बान्धवा: कृष्णदेवता: । द‍ृष्टा: श्रुता वा यदव: स्वपुर्यां सुखमासते ॥ ११ ॥ api naḥ suhṛdas tāta bāndhavāḥ kṛṣṇa-devatāḥ dṛṣṭāḥ śrutā vā yadavaḥ sva-puryāṁ sukham āsate Synonyms api — whether; naḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.9

posted in: English 0

ŚB 1.13.9 कया वृत्त्या वर्तितं वश्चरद्भ‍ि: क्षितिमण्डलम् । तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥ kayā vṛttyā vartitaṁ vaś caradbhiḥ kṣiti-maṇḍalam tīrthāni kṣetra-mukhyāni sevitānīha bhūtale Synonyms kayā — by which; vṛttyā — means; vartitam — maintained … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.7

posted in: English 0

ŚB 1.13.7 तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने । प्रश्रयावनतो राजा प्राह तेषां च श‍ृण्वताम् ॥ ७ ॥ taṁ bhuktavantaṁ viśrāntam āsīnaṁ sukham āsane praśrayāvanato rājā prāha teṣāṁ ca śṛṇvatām Synonyms tam — him (Vidura); bhuktavantam — after … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.2

posted in: English 0

ŚB 1.13.2 यावत: कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रत: । जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥ yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ jātaika-bhaktir govinde tebhyaś copararāma ha Synonyms yāvataḥ — all that; kṛtavān — did he put; praśnān — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.3-4

posted in: English 0

ŚB 1.13.3-4 तं बन्धुमागतं द‍ृष्ट्वा धर्मपुत्र: सहानुज: । धृतराष्ट्रो युयुत्सुश्च सूत: शारद्वत: पृथा ॥ ३ ॥ गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामय: पाण्डोर्ज्ञातय: ससुता: स्त्रिय: ॥ ४ ॥ taṁ bandhum āgataṁ dṛṣṭvā dharma-putraḥ … Read More

Share/Cuota/Condividi:

Rup and Jadrup

posted in: English 0

Rup and Jadrup   BY: ACARYA DASA   Jun 10, 2016 — INDIA (SUN) —   Many contemporary Vaisnavas will instantly identify the person in this image as Sri Rupa Gosvami, one of the principal disciples … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.7.

posted in: English 0

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशय: ॥ ७ ॥ tasmāt sarveṣu kāleṣu mām anusmara yudhya ca mayy arpita-mano-buddhir mām evaiṣyasy asaṁśayaḥ Synonyms tasmāt — therefore; sarveṣu — at all; kāleṣu — times; mām — Me; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 8.4.

posted in: English 0

अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥ adhibhūtaṁ kṣaro bhāvaḥ puruṣaś cādhidaivatam adhiyajño ’ham evātra dehe deha-bhṛtāṁ vara Synonyms adhibhūtam — the physical manifestation; kṣaraḥ — constantly changing; bhāvaḥ — nature; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.29

posted in: English 0

ŚB 1.12.29 इति राज्ञ उपादिश्य विप्रा जातककोविदा: । लब्धापचितय: सर्वे प्रतिजग्मु: स्वकान् गृहान् ॥ २९ ॥ iti rājña upādiśya viprā jātaka-kovidāḥ labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān Synonyms iti — thus; rājñe — unto the King; upādiśya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.26

posted in: English 0

ŚB 1.12.26 राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥ rājarṣīṇāṁ janayitā śāstā cotpatha-gāminām nigrahītā kaler eṣa bhuvo dharmasya kāraṇāt Synonyms rāja–ṛṣīṇām — of kings as good as sages; janayitā — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.23

posted in: English 0

ŚB 1.12.23 पितामहसम: साम्ये प्रसादे गिरिशोपम: । आश्रय: सर्वभूतानां यथा देवो रमाश्रय: ॥ २३ ॥ pitāmaha-samaḥ sāmye prasāde giriśopamaḥ āśrayaḥ sarva-bhūtānāṁ yathā devo ramāśrayaḥ Synonyms pitāmaha — the grandfather, or Brahmā; samaḥ — equally good; sāmye … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.19

posted in: English 0

ŚB 1.12.19 ब्राह्मणा ऊचु: पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानव: । ब्रह्मण्य: सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥ brāhmaṇā ūcuḥ pārtha prajāvitā sākṣād ikṣvākur iva mānavaḥ brahmaṇyaḥ satya-sandhaś ca rāmo dāśarathir yathā Synonyms brāhmaṇāḥ — the good brāhmaṇas; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.14

posted in: English 0

ŚB 1.12.14 हिरण्यं गां महीं ग्रामान् हस्त्यश्वान्नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्य: प्रजातीर्थे स तीर्थवित् ॥ १४ ॥ hiraṇyaṁ gāṁ mahīṁ grāmān hasty-aśvān nṛpatir varān prādāt svannaṁ ca viprebhyaḥ prajā-tīrthe sa tīrthavit Synonyms hiraṇyam — gold; gām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.22

posted in: English 0

ŚB 1.12.22 मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णु: पितराविव ॥ २२ ॥ mṛgendra iva vikrānto niṣevyo himavān iva titikṣur vasudhevāsau sahiṣṇuḥ pitarāv iva Synonyms mṛgendraḥ — the lion; iva — like; vikrāntaḥ — powerful; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.10

posted in: English 0

ŚB 1.12.10 अस्त्रतेज: स्वगदया नीहारमिव गोपति: । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥ astra-tejaḥ sva-gadayā nīhāram iva gopatiḥ vidhamantaṁ sannikarṣe paryaikṣata ka ity asau Synonyms astra–tejaḥ — radiation of the brahmāstra; sva–gadayā — by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.6

posted in: English 0

ŚB 1.12.6 किं ते कामा: सुरस्पार्हा मुकुन्दमनसो द्विजा: । अधिजह्रुर्मुदं राज्ञ: क्षुधितस्य यथेतरे ॥ ६ ॥ kiṁ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ adhijahrur mudaṁ rājñaḥ kṣudhitasya yathetare Synonyms kim — what for; te — all those; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.3

posted in: English 0

ŚB 1.12.3 तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि न: श्रद्दधानानां यस्य ज्ञानमदाच्छुक: ॥ ३ ॥ tad idaṁ śrotum icchāmo gadituṁ yadi manyase brūhi naḥ śraddadhānānāṁ yasya jñānam adāc chukaḥ Synonyms tat — all; idam — … Read More

Share/Cuota/Condividi:
1 302 303 304 305 306 307 308 427