Srimad-Bhagavatam 1.18.20

posted in: English 0

ŚB 1.18.20 एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूति- र्यस्याङ्‌घ्रिरेणुं जुषतेऽनभीप्सो: ॥ २० ॥ etāvatālaṁ nanu sūcitena guṇair asāmyānatiśāyanasya hitvetarān prārthayato vibhūtir yasyāṅghri-reṇuṁ juṣate ’nabhīpsoḥ Synonyms etāvatā — so far; alam — unnecessary; nanu — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.19

posted in: English 0

ŚB 1.18.19 कुत: पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहु: ॥ १९ ॥ kutaḥ punar gṛṇato nāma tasya mahattamaikānta-parāyaṇasya yo ’nanta-śaktir bhagavān ananto mahad-guṇatvād yam anantam āhuḥ Synonyms kutaḥ — what to say; punaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.5

posted in: English 0

ŚB 1.18.5 तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वत: । यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥ ५ ॥ tāvat kalir na prabhavet praviṣṭo ’pīha sarvataḥ yāvad īśo mahān urvyām ābhimanyava eka-rāṭ Synonyms tāvat — so long; kaliḥ — the personality of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.3

posted in: English 0

ŚB 1.18.3 उत्सृज्य सर्वत: सङ्गं विज्ञाताजितसंस्थिति: । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥ utsṛjya sarvataḥ saṅgaṁ vijñātājita-saṁsthitiḥ vaiyāsaker jahau śiṣyo gaṅgāyāṁ svaṁ kalevaram Synonyms utsṛjya — after leaving aside; sarvataḥ — all around; saṅgam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.38

posted in: English 0

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥ daṇḍo damayatām asmi nītir asmi jigīṣatām maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham Synonyms daṇḍaḥ — punishment; damayatām — of all means of suppression; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.28

posted in: English 0

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥ २८ ॥ āyudhānām ahaṁ vajraṁ dhenūnām asmi kāma-dhuk prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ Synonyms āyudhānām — of all weapons; aham — I am; vajram — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.33.

posted in: English 0

किं पुनर्ब्राह्मणा: पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥ kiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā anityam asukhaṁ lokam imaṁ prāpya bhajasva mām Synonyms kim — how much; punaḥ — again; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.29.

posted in: English 0

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय: । ये भजन्ति तु मां भक्त्य‍ा मयि ते तेषु चाप्यहम् ॥ २९ ॥   samo ’haṁ sarva-bhūteṣu na me dveṣyo ’sti na priyaḥ ye bhajanti tu māṁ bhaktyā mayi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.36

posted in: English 0

ŚB 1.16.36 तयोरेवं कथयतो: पृथिवीधर्मयोस्तदा । परीक्षिन्नाम राजर्षि: प्राप्त: प्राचीं सरस्वतीम् ॥ ३६ ॥ tayor evaṁ kathayatoḥ pṛthivī-dharmayos tadā parīkṣin nāma rājarṣiḥ prāptaḥ prācīṁ sarasvatīm Synonyms tayoḥ — between them; evam — thus; kathayatoḥ — engaged … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.31

posted in: English 0

ŚB 1.16.31 आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् । देवान् पितृनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ ३१ ॥ ātmānaṁ cānuśocāmi bhavantaṁ cāmarottamam devān pitṝn ṛṣīn sādhūn sarvān varṇāṁs tathāśramān Synonyms ātmānam — myself; ca — also; anuśocāmi — lamenting; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.23

posted in: English 0

ŚB 1.16.23 यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि । अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥ २३ ॥ yadvāmba te bhūri-bharāvatāra- kṛtāvatārasya harer dharitri antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇa-vilambitāni Synonyms yadvā — that may be; amba — O … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.19

posted in: English 0

ŚB 1.16.19 धर्म उवाच कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्‍लायतेषन्मुखेन । आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ १९ ॥ dharma uvāca kaccid bhadre ’nāmayam ātmanas te vicchāyāsi mlāyateṣan mukhena ālakṣaye bhavatīm antarādhiṁ dūre bandhuṁ śocasi kañcanāmba Synonyms dharmaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.10

posted in: English 0

ŚB 1.16.10 सूत उवाच यदा परीक्षित् कुरुजाङ्गलेऽवसत् कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्तामनतिप्रियां तत: शरासनं संयुगशौण्डिराददे ॥ १० ॥ sūta uvāca yadā parīkṣit kuru-jāṅgale ’vasat kaliṁ praviṣṭaṁ nija-cakravartite niśamya vārtām anatipriyāṁ tataḥ śarāsanaṁ saṁyuga-śauṇḍir ādade Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.5

posted in: English 0

ŚB 1.16.5 शौनक उवाच कस्य हेतोर्निजग्राह कलिं दिग्विजये नृप: । नृदेवचिह्नधृक्‍शूद्रकोऽसौ गां य: पदाहनत् । तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ ५ ॥ śaunaka uvāca kasya hetor nijagrāha kaliṁ digvijaye nṛpaḥ nṛdeva-cihna-dhṛk śūdra- ko ’sau gāṁ yaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.3

posted in: English 0

ŚB 1.16.3 आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् । शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचरा: ॥ ३ ॥ ājahārāśva-medhāṁs trīn gaṅgāyāṁ bhūri-dakṣiṇān śāradvataṁ guruṁ kṛtvā devā yatrākṣi-gocarāḥ Synonyms ājahāra — performed; aśva–medhān — horse sacrifices; trīn — three; gaṅgāyām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.45

posted in: English 0

ŚB 1.15.45 सर्वे तमनुनिर्जग्मुर्भ्रातर: कृतनिश्चया: । कलिनाधर्ममित्रेण द‍ृष्ट्वा स्पृष्टा: प्रजा भुवि ॥ ४५ ॥ sarve tam anunirjagmur bhrātaraḥ kṛta-niścayāḥ kalinādharma-mitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi Synonyms sarve — all his younger brothers; tam — him; anunirjagmuḥ — … Read More

Share/Cuota/Condividi:
1 299 300 301 302 303 304 305 427