Srimad-Bhagavatam 1.14.5

posted in: English 0

ŚB 1.14.5 निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् । लोभाद्यधर्मप्रकृतिं द‍ृष्ट्वोवाचानुजं नृप: ॥ ५ ॥ nimittāny atyariṣṭāni kāle tv anugate nṛṇām lobhādy-adharma-prakṛtiṁ dṛṣṭvovācānujaṁ nṛpaḥ Synonyms nimittāni — causes; ati — very serious; ariṣṭāni — bad omens; kāle — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.14.2

posted in: English 0

ŚB 1.14.2 व्यतीता: कतिचिन्मासास्तदा नायात्ततोऽर्जुन: । ददर्श घोररूपाणि निमित्तानि कुरूद्वह: ॥ २ ॥ vyatītāḥ katicin māsās tadā nāyāt tato ’rjunaḥ dadarśa ghora-rūpāṇi nimittāni kurūdvahaḥ Synonyms vyatītāḥ — after passing; katicit — a few; māsāḥ — months; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.60

posted in: English 0

ŚB 1.13.60 इत्युक्त्वाथारुहत् स्वर्गं नारद: सहतुम्बुरु: । युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुच: ॥ ६० ॥ ity uktvāthāruhat svargaṁ nāradaḥ saha-tumburuḥ yudhiṣṭhiro vacas tasya hṛdi kṛtvājahāc chucaḥ Synonyms iti — thus; uktvā — having addressed; atha — thereafter; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.56

posted in: English 0

ŚB 1.13.56 ध्वस्तमायागुणोदर्को निरुद्धकरणाशय: । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचल: । तस्यान्तरायो मैवाभू: सन्न्यस्ताखिलकर्मण: ॥ ५६ ॥ dhvasta-māyā-guṇodarko niruddha-karaṇāśayaḥ nivartitākhilāhāra āste sthāṇur ivācalaḥ tasyāntarāyo maivābhūḥ sannyastākhila-karmaṇaḥ Synonyms dhvasta — being destroyed; māyā–guṇa — the modes of material nature; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.51

posted in: English 0

ŚB 1.13.51 धृतराष्ट्र: सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवत ऋषीणामाश्रमं गत: ॥ ५१ ॥ dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca sva-bhāryayā dakṣiṇena himavata ṛṣīṇām āśramaṁ gataḥ Synonyms dhṛtarāṣṭraḥ — Dhṛtarāṣṭra; saha — along with; bhrātrā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.48

posted in: English 0

ŚB 1.13.48 तदिदं भगवान् राजन्नेक आत्मात्मनां स्वद‍ृक् । अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४८ ॥ tad idaṁ bhagavān rājann eka ātmātmanāṁ sva-dṛk antaro ’nantaro bhāti paśya taṁ māyayorudhā Synonyms tat — therefore; idam — this … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.40

posted in: English 0

ŚB 1.13.40 कर्णधार इवापारे भगवान् पारदर्शक: । अथाबभाषे भगवान् नारदो मुनिसत्तम: ॥ ४० ॥ karṇadhāra ivāpāre bhagavān pāra-darśakaḥ athābabhāṣe bhagavān nārado muni-sattamaḥ Synonyms karṇa–dhāraḥ — captain of the ship; iva — like; apāre — in the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.37

posted in: English 0

ŚB 1.13.37 सञ्जय उवाच नाहं वेद व्यवसितं पित्रोर्व: कुलनन्दन । गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभि: ॥ ३७ ॥ sañjaya uvāca nāhaṁ veda vyavasitaṁ pitror vaḥ kula-nandana gāndhāryā vā mahā-bāho muṣito ’smi mahātmabhiḥ Synonyms sañjayaḥ uvāca — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.38

posted in: English 0

ŚB 1.13.38 अथाजगाम भगवान् नारद: सहतुम्बुरु: । प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्मुनिम् ॥ ३८ ॥ athājagāma bhagavān nāradaḥ saha-tumburuḥ pratyutthāyābhivādyāha sānujo ’bhyarcayan munim Synonyms atha — thereafter; ājagāma — arrived; bhagavān — the godly personality; nāradaḥ — Nārada; saha–tumburuḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.32

posted in: English 0

ŚB 1.13.32 तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानस: । गावल्गणे क्‍व नस्तातो वृद्धो हीनश्च नेत्रयो: ॥ ३२ ॥ tatra sañjayam āsīnaṁ papracchodvigna-mānasaḥ gāvalgaṇe kva nas tāto vṛddho hīnaś ca netrayoḥ Synonyms tatra — there; sañjayam — unto Sañjaya; āsīnam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.33

posted in: English 0

ŚB 1.13.33 अम्बा च हतपुत्रार्ता पितृव्य: क्‍व गत: सुहृत् । अपि मय्यकृतप्रज्ञे हतबन्धु: स भार्यया । आशंसमान: शमलं गङ्गायां दु:खितोऽपतत् ॥ ३३ ॥ ambā ca hata-putrārtā pitṛvyaḥ kva gataḥ suhṛt api mayy akṛta-prajñe hata-bandhuḥ sa bhāryayā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.27

posted in: English 0

ŚB 1.13.27 य: स्वकात्परतो वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तम: ॥ २७ ॥ yaḥ svakāt parato veha jāta-nirveda ātmavān hṛdi kṛtvā hariṁ gehāt pravrajet sa narottamaḥ Synonyms yaḥ — anyone who; svakāt — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.21

posted in: English 0

ŚB 1.13.21 पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् । आत्मा च जरया ग्रस्त: परगेहमुपाससे ॥ २१ ॥ pitṛ-bhrātṛ-suhṛt-putrā hatās te vigataṁ vayam ātmā ca jarayā grastaḥ para-geham upāsase Synonyms pitṛ — father; bhrātṛ — brother; suhṛt — well-wishers; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.16

posted in: English 0

ŚB 1.13.16 युधिष्ठिरो लब्धराज्यो द‍ृष्ट्वा पौत्रं कुलन्धरम् । भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ १६ ॥ yudhiṣṭhiro labdha-rājyo dṛṣṭvā pautraṁ kulan-dharam bhrātṛbhir loka-pālābhair mumude parayā śriyā Synonyms yudhiṣṭhiraḥ — Yudhiṣṭhira; labdha–rājyaḥ — possessing his paternal kingdom; dṛṣṭvā — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.11

posted in: English 0

ŚB 1.13.11 अपि न: सुहृदस्तात बान्धवा: कृष्णदेवता: । द‍ृष्टा: श्रुता वा यदव: स्वपुर्यां सुखमासते ॥ ११ ॥ api naḥ suhṛdas tāta bāndhavāḥ kṛṣṇa-devatāḥ dṛṣṭāḥ śrutā vā yadavaḥ sva-puryāṁ sukham āsate Synonyms api — whether; naḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.9

posted in: English 0

ŚB 1.13.9 कया वृत्त्या वर्तितं वश्चरद्भ‍ि: क्षितिमण्डलम् । तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥ kayā vṛttyā vartitaṁ vaś caradbhiḥ kṣiti-maṇḍalam tīrthāni kṣetra-mukhyāni sevitānīha bhūtale Synonyms kayā — by which; vṛttyā — means; vartitam — maintained … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.7

posted in: English 0

ŚB 1.13.7 तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने । प्रश्रयावनतो राजा प्राह तेषां च श‍ृण्वताम् ॥ ७ ॥ taṁ bhuktavantaṁ viśrāntam āsīnaṁ sukham āsane praśrayāvanato rājā prāha teṣāṁ ca śṛṇvatām Synonyms tam — him (Vidura); bhuktavantam — after … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.2

posted in: English 0

ŚB 1.13.2 यावत: कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रत: । जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥ yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ jātaika-bhaktir govinde tebhyaś copararāma ha Synonyms yāvataḥ — all that; kṛtavān — did he put; praśnān — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.13.3-4

posted in: English 0

ŚB 1.13.3-4 तं बन्धुमागतं द‍ृष्ट्वा धर्मपुत्र: सहानुज: । धृतराष्ट्रो युयुत्सुश्च सूत: शारद्वत: पृथा ॥ ३ ॥ गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामय: पाण्डोर्ज्ञातय: ससुता: स्त्रिय: ॥ ४ ॥ taṁ bandhum āgataṁ dṛṣṭvā dharma-putraḥ … Read More

Share/Cuota/Condividi:
1 301 302 303 304 305 306 307 426