Srimad-Bhagavatam 1.19.16

posted in: English 0

ŚB 1.19.16 पुनश्च भूयाद्भगवत्यनन्ते रति: प्रसङ्गश्च तदाश्रयेषु । महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्य: ॥ १६ ॥ punaś ca bhūyād bhagavaty anante ratiḥ prasaṅgaś ca tad-āśrayeṣu mahatsu yāṁ yām upayāmi sṛṣṭiṁ maitry astu sarvatra … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.12

posted in: English 0

ŚB 1.19.12 सुखोपविष्टेष्वथ तेषु भूय: कृतप्रणाम: स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणि: ॥ १२ ॥ sukhopaviṣṭeṣv atha teṣu bhūyaḥ kṛta-praṇāmaḥ sva-cikīrṣitaṁ yat vijñāpayām āsa vivikta-cetā upasthito ’gre ’bhigṛhīta-pāṇiḥ Synonyms sukha — happily; upaviṣṭeṣu — all sitting … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.7

posted in: English 0

ŚB 1.19.7 इति व्यवच्छिद्य स पाण्डवेय: प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्‌घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्ग: ॥ ७ ॥ iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṁ prati viṣṇu-padyām dadhau mukundāṅghrim ananya-bhāvo muni-vrato mukta-samasta-saṅgaḥ Synonyms iti — thus; vyavacchidya — having … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.4

posted in: English 0

ŚB 1.19.4 स चिन्तयन्नित्थमथाश‍ृणोद् यथा मुने: सुतोक्तो निऋर्तिस्तक्षकाख्य: । स साधु मेने न चिरेण तक्षका- नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥ sa cintayann ittham athāśṛṇod yathā muneḥ sutokto nirṛtis takṣakākhyaḥ sa sādhu mene na cireṇa takṣakā- … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.44

posted in: English 0

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्यु: प्रिय: प्रियायार्हसि देव सोढुम् ॥ ४४ ॥ tasmāt praṇamya praṇidhāya kāyaṁ prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum Synonyms tasmāt … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.29

posted in: English 0

यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगा: । तथैव नाशाय विशन्ति लोका- स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥ yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddha-vegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ Synonyms yathā — as; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.19

posted in: English 0

अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्‍तहुताशवक्‍त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥ anādi-madhyāntam ananta-vīryam ananta-bāhuṁ śaśi-sūrya-netram paśyāmi tvāṁ dīpta-hutāśa-vaktraṁ sva-tejasā viśvam idaṁ tapantam Synonyms anādi — without beginning; madhya — middle; antam — or end; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.17

posted in: English 0

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्‍तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ता- द्दीप्‍तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥ kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejo-rāśiṁ sarvato dīptimantam paśyāmi tvāṁ durnirīkṣyaṁ samantād dīptānalārka-dyutim aprameyam Synonyms kirīṭinam — with helmets; gadinam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.50

posted in: English 0

ŚB 1.18.50 प्रायश: साधवो लोके परैर्द्वन्द्वेषु योजिता: । न व्यथन्ति न हृष्यन्ति यत आत्माऽगुणाश्रय: ॥ ५० ॥ prāyaśaḥ sādhavo loke parair dvandveṣu yojitāḥ na vyathanti na hṛṣyanti yata ātmā ’guṇāśrayaḥ Synonyms prāyaśaḥ — generally; sādhavaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.46

posted in: English 0

ŚB 1.18.46 धर्मपालो नरपति: स तु सम्राड् बृहच्छ्रवा: । साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट्‍श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥ dharma-pālo nara-patiḥ sa tu samrāḍ bṛhac-chravāḥ sākṣān mahā-bhāgavato rājarṣir haya-medhayāṭ kṣut-tṛṭ-śrama-yuto dīno naivāsmac chāpam arhati Synonyms dharma–pālaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.39

posted in: English 0

ŚB 1.18.39 स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे द‍ृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥ sa vā āṅgiraso brahman śrutvā suta-vilāpanam unmīlya śanakair netre dṛṣṭvā cāṁse mṛtoragam Synonyms saḥ — he; vai — also; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.34

posted in: English 0

ŚB 1.18.34 ब्राह्मणै: क्षत्रबन्धुर्हि गृहपालो निरूपित: । स कथं तद्गृहे द्वा:स्थ: सभाण्डं भोक्तुमर्हति ॥ ३४ ॥ brāhmaṇaiḥ kṣatra-bandhur hi gṛha-pālo nirūpitaḥ sa kathaṁ tad-gṛhe dvāḥ-sthaḥ sabhāṇḍaṁ bhoktum arhati Synonyms brāhmaṇaiḥ — by the brahminical order; kṣatra–bandhuḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.30

posted in: English 0

ŚB 1.18.30 स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागत: ॥ ३० ॥ sa tu brahma-ṛṣer aṁse gatāsum uragaṁ ruṣā vinirgacchan dhanuṣ-koṭyā nidhāya puram āgataḥ Synonyms saḥ — the King; tu — however; brahma–ṛṣeḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.28

posted in: English 0

ŚB 1.18.28 अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृत: । अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥ alabdha-tṛṇa-bhūmy-ādir asamprāptārghya-sūnṛtaḥ avajñātam ivātmānaṁ manyamānaś cukopa ha Synonyms alabdha — having not received; tṛṇa — seat of straw; bhūmi — place; ādiḥ — and so on; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.26

posted in: English 0

ŚB 1.18.26 प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥ pratiruddhendriya-prāṇa- mano-buddhim upāratam sthāna-trayāt paraṁ prāptaṁ brahma-bhūtam avikriyam Synonyms pratiruddha — restrained; indriya — the sense organs; prāṇa — air of respiration; manaḥ — the mind; … Read More

Share/Cuota/Condividi:
1 298 299 300 301 302 303 304 427