Bhagavad-gita 18.36

posted in: English 0

Bg. 18.36 सुखं त्विदानीं त्रिविधं श‍ृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥ ३६ ॥ sukhaṁ tv idānīṁ tri-vidhaṁ śṛṇu me bharatarṣabha abhyāsād ramate yatra duḥkhāntaṁ ca nigacchati Synonyms sukham — happiness; tu — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.33

posted in: English 0

Bg. 18.33 धृत्या यया धारयते मन:प्राणेन्द्रियक्रिया: । योगेनाव्यभिचारिण्या धृति: सा पार्थ सात्त्विकी ॥ ३३ ॥ dhṛtyā yayā dhārayate manaḥ-prāṇendriya-kriyāḥ yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī Synonyms dhṛtyā — determination; yayā — by which; dhārayate — one sustains; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.30

posted in: English 0

Bg. 18.30 प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धि: सा पार्थ सात्त्विकी ॥ ३० ॥ pravṛttiṁ ca nivṛttiṁ ca kāryākārye bhayābhaye bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.29

posted in: English 0

Bg. 18.29 बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श‍ृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥ buddher bhedaṁ dhṛteś caiva guṇatas tri-vidhaṁ śṛṇu procyamānam aśeṣeṇa pṛthaktvena dhanañ-jaya Synonyms buddheḥ — of intelligence; bhedam — the differences; dhṛteḥ — of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.26

posted in: English 0

Bg. 18.26 मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वित: । सिद्ध्यसिद्ध्योर्निर्विकार: कर्ता सात्त्विक उच्यते ॥ २६ ॥ mukta-saṅgo ’nahaṁ-vādī dhṛty-utsāha-samanvitaḥ siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate Synonyms mukta–saṅgaḥ — liberated from all material association; anaham–vādī — without false ego; dhṛti — with … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.25

posted in: English 0

Bg. 18.25 अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥ anubandhaṁ kṣayaṁ hiṁsām anapekṣya ca pauruṣam mohād ārabhyate karma yat tat tāmasam ucyate Synonyms anubandham — of future bondage; kṣayam — destruction; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.22

posted in: English 0

Bg. 18.22 यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥ yat tu kṛtsna-vad ekasmin kārye saktam ahaitukam atattvārtha-vad alpaṁ ca tat tāmasam udāhṛtam Synonyms yat — that which; tu — but; kṛtsna–vat — as … Read More

Share/Cuota/Condividi:

Bhagavad-gita 18.10

posted in: English 0

Bg. 18.10 न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्ज‍ते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशय: ॥ १० ॥ na dveṣṭy akuśalaṁ karma kuśale nānuṣajjate tyāgī sattva-samāviṣṭo medhāvī chinna-saṁśayaḥ Synonyms na — never; dveṣṭi — hates; akuśalam — inauspicious; karma … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.10

posted in: English 0

ŚB 2.4.10 विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा । शाब्दे ब्रह्मणि निष्णात: परस्मिंश्च भवान्खलु ॥ १० ॥ vicikitsitam etan me bravītu bhagavān yathā śābde brahmaṇi niṣṇātaḥ parasmiṁś ca bhavān khalu Synonyms vicikitsitam — doubtful inquiry; etat — this; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.9

posted in: English 0

ŚB 2.4.9 यथा गुणांस्तु प्रकृतेर्युगपत् क्रमशोऽपि वा । बिभर्ति भूरिशस्त्वेक: कुर्वन् कर्माणि जन्मभि: ॥ ९ ॥ yathā guṇāṁs tu prakṛter yugapat kramaśo ’pi vā bibharti bhūriśas tv ekaḥ kurvan karmāṇi janmabhiḥ Synonyms yathā — as they are; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.3-4

posted in: English 0

ŚB 2.4.3-4 पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमा: । कृष्णानुभावश्रवणे श्रद्दधानो महामना: ॥ ३ ॥ संस्थां विज्ञाय संन्यस्य कर्म त्रैवर्गिकं च यत् । वासुदेवे भगवति आत्मभावं द‍ृढं गत: ॥ ४ ॥ papraccha cemam evārthaṁ yan māṁ pṛcchatha … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.11

posted in: English 0

ŚB 2.4.11 सूत उवाच इत्युपामन्त्रितो राज्ञा गुणानुकथने हरे: । हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११ ॥ sūta uvāca ity upāmantrito rājñā guṇānukathane hareḥ hṛṣīkeśam anusmṛtya prativaktuṁ pracakrame Synonyms sūtaḥ uvāca — Sūta Gosvāmī said; iti — thus; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.16

posted in: English 0

ŚB 2.4.16 विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतोऽन्तरात्मन: । विन्दन्ति हि ब्रह्मगतिं गतक्लमा- स्तस्मै सुभद्रश्रवसे नमो नम: ॥ १६ ॥ vicakṣaṇā yac-caraṇopasādanāt saṅgaṁ vyudasyobhayato ’ntar-ātmanaḥ vindanti hi brahma-gatiṁ gata-klamās tasmai subhadra-śravase namo namaḥ Synonyms vicakṣaṇāḥ — highly intellectual; yat … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.25

posted in: English 0

ŚB 2.4.25 एतदेवात्मभू राजन् नारदाय विपृच्छते । वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मन: ॥ २५ ॥ etad evātma-bhū rājan nāradāya vipṛcchate veda-garbho ’bhyadhāt sākṣād yad āha harir ātmanaḥ Synonyms etat — on this matter; eva — exactly; ātma–bhūḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.31.

posted in: English 0

  न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ ३१ ॥ na ca śreyo ’nupaśyāmi hatvā sva-janam āhave na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 15.7

posted in: English 0

Bg. 15.7 ममैवांशो जीवलोके जीवभूत: सनातन: । मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati Synonyms mama — My; eva — certainly; aṁśaḥ — fragmental particle; jīva–loke — in the world … Read More

Share/Cuota/Condividi:
1 295 296 297 298 299 300 301 427