Bhagavad-gita 13.28

posted in: English 0

Bg. 13.28 समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं य: पश्यति स पश्यति ॥ २८ ॥ samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram vinaśyatsv avinaśyantaṁ yaḥ paśyati sa paśyati Synonyms samam — equally; sarveṣu — in all; bhūteṣu … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.17

posted in: English 0

Bg. 13.17 अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १७ ॥ avibhaktaṁ ca bhūteṣu vibhaktam iva ca sthitam bhūta-bhartṛ ca taj jñeyaṁ grasiṣṇu prabhaviṣṇu ca Synonyms avibhaktam — without … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.37

posted in: English 0

ŚB 2.2.37 पिबन्ति ये भगवत आत्मन: सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥ pibanti ye bhagavata ātmanaḥ satāṁ kathāmṛtaṁ śravaṇa-puṭeṣu sambhṛtam punanti te viṣaya-vidūṣitāśayaṁ vrajanti tac-caraṇa-saroruhāntikam Synonyms pibanti — who … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.34

posted in: English 0

ŚB 2.2.34 भगवान् ब्रह्म कार्त्स्‍न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४ ॥ bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā tad adhyavasyat kūṭa-stho ratir ātman yato bhavet Synonyms bhagavān — the great personality Brahmā; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.28

posted in: English 0

ŚB 2.2.28 ततो विशेषं प्रतिपद्य निर्भय- स्तेनात्मनापोऽनलमूर्तिरत्वरन् । ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८ ॥ tato viśeṣaṁ pratipadya nirbhayas tenātmanāpo ’nala-mūrtir atvaran jyotirmayo vāyum upetya kāle vāyv-ātmanā khaṁ bṛhad ātma-liṅgam Synonyms tataḥ — thereafter; viśeṣam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.27

posted in: English 0

ŚB 2.2.27 न यत्र शोको न जरा न मृत्यु- र्नार्तिर्न चोद्वेग ऋते कुतश्चित् । यच्चित्ततोऽद: कृपयानिदंविदां दुरन्तदु:खप्रभवानुदर्शनात् ॥ २७ ॥ na yatra śoko na jarā na mṛtyur nārtir na codvega ṛte kutaścit yac cit tato ’daḥ kṛpayānidaṁ-vidāṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.19

posted in: English 0

ŚB 2.2.19 इत्थं मुनिस्तूपरमेद् व्यवस्थितो विज्ञानद‍ृग्वीर्यसुरन्धिताशय: । स्वपार्ष्णिनापीड्य गुदं ततोऽनिलं स्थानेषु षट्‍सून्नमयेज्जितक्लम: ॥ १९ ॥ itthaṁ munis tūparamed vyavasthito vijñāna-dṛg-vīrya-surandhitāśayaḥ sva-pārṣṇināpīḍya gudaṁ tato ’nilaṁ sthāneṣu ṣaṭsūnnamayej jita-klamaḥ Synonyms ittham — thus, by Brahman realization; muniḥ — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.17

posted in: English 0

ŚB 2.2.17 न यत्र कालोऽनिमिषां पर: प्रभु: कुतो नु देवा जगतां य ईशिरे । न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ १७ ॥ na yatra kālo ’nimiṣāṁ paraḥ prabhuḥ kuto nu devā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.8

posted in: English 0

ŚB 2.2.8 केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्ख- गदाधरं धारणया स्मरन्ति ॥ ८ ॥ kecit sva-dehāntar-hṛdayāvakāśe prādeśa-mātraṁ puruṣaṁ vasantam catur-bhujaṁ kañja-rathāṅga-śaṅkha- gadā-dharaṁ dhāraṇayā smaranti Synonyms kecit — others; sva–deha–antaḥ — within the body; hṛdaya–avakāśe … Read More

Share/Cuota/Condividi:

Avyavasthita, meaning

posted in: English 0

अव्यवस्थित adj. avyavasthita unmethodical   अव्यवस्थित adj. avyavasthita unsettled   अव्यवस्थित adj. avyavasthita disordered   अव्यवस्थित adj. avyavasthita uncertain   अव्यवस्थित adj. avyavasthita not conformable to law or Practice   अव्यवस्थित adj. avyavasthita not in due … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.39

posted in: English 0

ŚB 2.1.39 स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैक: । तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद् यत आत्मपात: ॥ ३९ ॥ sa sarva-dhī-vṛtty-anubhūta-sarva ātmā yathā svapna-janekṣitaikaḥ taṁ satyam ānanda-nidhiṁ bhajeta nānyatra sajjed yata ātma-pātaḥ Synonyms saḥ — He (the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.34

posted in: English 0

ŚB 2.1.34 ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्न: । अव्यक्तमाहुर्हृदयं मनश्च स चन्द्रमा: सर्वविकारकोश: ॥ ३४ ॥ īśasya keśān vidur ambuvāhān vāsas tu sandhyāṁ kuru-varya bhūmnaḥ avyaktam āhur hṛdayaṁ manaś ca sa candramāḥ sarva-vikāra-kośaḥ Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.32

posted in: English 0

ŚB 2.1.32 व्रीडोत्तरौष्ठोऽधर एव लोभो धर्म: स्तनोऽधर्मपथोऽस्य पृष्ठम् । कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षि: समुद्रा गिरयोऽस्थिसङ्घा: ॥ ३२ ॥ vrīḍottarauṣṭho ’dhara eva lobho dharmaḥ stano ’dharma-patho ’sya pṛṣṭham kas tasya meḍhraṁ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo ’sthi-saṅghāḥ Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.23

posted in: English 0

ŚB 2.1.23 श्रीशुक उवाच जितासनो जितश्वासो जितसङ्गो जितेन्द्रिय: । स्थूले भगवतो रूपे मन: सन्धारयेद्धिया ॥ २३ ॥ śrī-śuka uvāca jitāsano jita-śvāso jita-saṅgo jitendriyaḥ sthūle bhagavato rūpe manaḥ sandhārayed dhiyā Synonyms śrī–śukaḥ uvāca — Śukadeva Gosvāmī said; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.22

posted in: English 0

ŚB 2.1.22 राजोवाच यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । याद‍ृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥ rājovāca yathā sandhāryate brahman dhāraṇā yatra sammatā yādṛśī vā hared āśu puruṣasya mano-malam Synonyms rājā uvāca — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.10

posted in: English 0

ŚB 2.1.10 तदहं तेऽभिधास्यामि महापौरुषिको भवान् । यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मति: सती ॥ १० ॥ tad ahaṁ te ’bhidhāsyāmi mahā-pauruṣiko bhavān yasya śraddadhatām āśu syān mukunde matiḥ satī Synonyms tat — that; aham — I; te — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.5

posted in: English 0

ŚB 2.1.5 तस्माद्भारत सर्वात्मा भगवानीश्वरो हरि: । श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ५ ॥ tasmād bhārata sarvātmā bhagavān īśvaro hariḥ śrotavyaḥ kīrtitavyaś ca smartavyaś cecchatābhayam Synonyms tasmāt — for this reason; bhārata — O descendant of Bharata; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.4

posted in: English 0

ŚB 2.1.4 देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि । तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥ dehāpatya-kalatrādiṣv ātma-sainyeṣv asatsv api teṣāṁ pramatto nidhanaṁ paśyann api na paśyati Synonyms deha — body; apatya — children; kalatra — wife; ādiṣu — … Read More

Share/Cuota/Condividi:
1 296 297 298 299 300 301 302 427