Srimad-Bhagavatam 2.2.31
ŚB 2.2.31 तेनात्मनात्मानमुपैति शान्त- मानन्दमानन्दमयोऽवसाने । एतां गतिं भागवतीं गतो य: स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१ ॥ tenātmanātmānam upaiti śāntam ānandam ānandamayo ’vasāne etāṁ gatiṁ bhāgavatīṁ gato yaḥ sa vai punar neha viṣajjate ’ṅga Synonyms tena — … Read More
Srimad-Bhagavatam 2.2.21
ŚB 2.2.21 तस्माद् भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्ष: । स्थित्वा मुहूर्तार्धमकुण्ठदृष्टि- र्निर्भिद्य मूर्धन् विसृजेत्परं गत: ॥ २१ ॥ tasmād bhruvor antaram unnayeta niruddha-saptāyatano ’napekṣaḥ sthitvā muhūrtārdham akuṇṭha-dṛṣṭir nirbhidya mūrdhan visṛjet paraṁ gataḥ Synonyms tasmāt — from there; bhruvoḥ — of … Read More
Srimad-Bhagavatam 2.2.10
ŚB 2.2.10 उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्नकन्धर- मम्लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥ unnidra-hṛt-paṅkaja-karṇikālaye yogeśvarāsthāpita-pāda-pallavam śrī-lakṣaṇaṁ kaustubha-ratna-kandharam amlāna-lakṣmyā vana-mālayācitam Synonyms unnidra — blooming; hṛt — heart; paṅkaja — lotus flower; karṇikā–ālaye — on the surface of the … Read More
Deity Worship, Not Idol Worship!
From Back to Godhead By His Divine Grace A. C. Bhaktivedanta Swami Prabhupada Lecture given on July 16, 1969, in Los Angeles A talk given on the occasion of the installation of the deities Sri … Read More
Show people by our actions and by our words that krishna loves them
Mahatma Das: I want to tell you a story that you may have heard. The part you may not have heard, the second part, it is so beautiful! So Prabhupada was being guarded by a devotee … Read More
Who is the highest ranked warrior killed by Nakula and Sahadeva during the Mahabharata war?
About Nakula… Karna’s son, Sushena was the most prominent warrior killed by Nakula. • Nakula slayed Karna’s son, Sushena on the 18th day of Kurushetra war. On seeing that his brother had been slain, Sushena became … Read More
Bhagavad-gita 11.12
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भा: सदृशी सा स्याद्भासस्तस्य महात्मन: ॥ १२ ॥ divi sūrya-sahasrasya bhaved yugapad utthitā yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ Synonyms divi — in the sky; sūrya — of suns; … Read More
teṣām evānukampārtham – Bhagavad-gita 10.11 – catuh sloki 4
Bhagavad-gita 10.11 तेषामेवानुकम्पार्थमहमज्ञानजं तम: । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥ teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā Synonyms teṣām — for them; eva — certainly; anukampā-artham — to show special mercy; … Read More
How the coronavirus arrived
Question [18:30, 4/5/2020]: In modern times, the nature of warfare may be changing. How can we apply the teachings of Sri Krishna to Arjuna Prabhu to our lives if we are subject to biological warfare which … Read More
Srimad-Bhagavatam 2.1.27
ŚB 2.1.27 द्वे जानुनी सुतलं विश्वमूर्ते- रूरुद्वयं वितलं चातलं च । महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥ dve jānunī sutalaṁ viśva-mūrter ūru-dvayaṁ vitalaṁ cātalaṁ ca mahītalaṁ taj-jaghanaṁ mahīpate nabhastalaṁ nābhi-saro gṛṇanti Synonyms dve … Read More
Srimad-Bhagavatam 2.1.24
ŚB 2.1.24 विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥ viśeṣas tasya deho ’yaṁ sthaviṣṭhaś ca sthavīyasām yatredaṁ vyajyate viśvaṁ bhūtaṁ bhavyaṁ bhavac ca sat Synonyms viśeṣaḥ — personal; tasya … Read More
Srimad-Bhagavatam 2.1.11
ŚB 2.1.11 एतन्निर्विद्यमानानामिच्छतामकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥ etan nirvidyamānānām icchatām akuto-bhayam yogināṁ nṛpa nirṇītaṁ harer nāmānukīrtanam Synonyms etat — it is; nirvidyamānānām — of those who are completely free from all material … Read More
Teachings of Lord Caitanya, CHAPTER TWENTY-TWO Śrīmad-Bhāgavatam
CHAPTER TWENTY-TWO Śrīmad-Bhāgavatam After the conversion of the Māyāvādī sannyāsīs to the path of Caitanya Mahāprabhu, many scholars and inquisitive people visited the Lord at Benares. Since it was not possible for everyone to see Caitanya … Read More
Teachings of Lord Caitanya, CHAPTER EIGHT The Avatāras
CHAPTER EIGHT The Avatāras Lord Caitanya continued explaining to Sanātana Gosvāmī about Lord Kṛṣṇa’s avatāras, or incarnations, which are His expansions who come to the material creation. The word avatāra means “one who descends from the … Read More
Sri Isopanisad 18
Īśo 18 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṁ te nama-uktiṁ vidhema Synonyms agne — O my Lord, as powerful as fire; naya — kindly lead; supathā — by … Read More
Sri Isopanisad 12
Īśo 12 andhaṁ tamaḥ praviśanti ye ’sambhūtim upāsate tato bhūya iva te tamo ya u sambhūtyāḿ ratāḥ Synonyms andham — ignorance; tamaḥ — darkness; praviśanti — enter into; ye — those who; asambhūtim — demigods; upāsate … Read More
Sri Isopanisad 5
Īśo 5 tad ejati tan naijati tad dūre tad v antike tad antar asya sarvasya tad u sarvasyāsya bāhyataḥ Synonyms tat — this Supreme Lord; ejati — walks; tat — He; na — not; ejati — … Read More