Kadamba Sri Krishna – tree
Many trees are designated as sacred . Kadamba’ is one such tree associated with Lord Krishna. The flowers are offered in temples and used in the festivals. In order to fulfill the desires of the gopis … Read More
Content in english
Many trees are designated as sacred . Kadamba’ is one such tree associated with Lord Krishna. The flowers are offered in temples and used in the festivals. In order to fulfill the desires of the gopis … Read More
ŚB 1.11.37 तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुध: ॥ ३७ ॥ tam ayaṁ manyate loko hy asaṅgam api saṅginam ātmaupamyena manujaṁ vyāpṛṇvānaṁ yato ’budhaḥ Synonyms tam — unto Lord Kṛṣṇa; ayam — … Read More
ŚB 1.11.18 वारणेन्द्रं पुरस्कृत्य ब्राह्मणै: ससुमङ्गलै: । शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृता: । प्रत्युज्जग्मू रथैर्हृष्टा: प्रणयागतसाध्वसा: ॥ १८ ॥ vāraṇendraṁ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ śaṅkha-tūrya-ninādena brahma-ghoṣeṇa cādṛtāḥ pratyujjagmū rathair hṛṣṭāḥ praṇayāgata-sādhvasāḥ Synonyms vāraṇa–indram — elephants on the auspicious mission; … Read More
ŚB 1.11.12 सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमै: । उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥ १२ ॥ sarvartu-sarva-vibhava- puṇya-vṛkṣa-latāśramaiḥ udyānopavanārāmair vṛta-padmākara-śriyam Synonyms sarva — all; ṛtu — seasons; sarva — all; vibhava — opulences; puṇya — pious; vṛkṣa — trees; latā — creepers; āśramaiḥ — … Read More
ŚB 1.11.7 भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पति: पिता । त्वं सद्गुरुर्न: परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥ bhavāya nas tvaṁ bhava viśva-bhāvana tvam eva mātātha suhṛt-patiḥ pitā tvaṁ sad-gurur naḥ paramaṁ … Read More
ŚB 1.11.1 सूत उवाच आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान्स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥ sūta uvāca ānartān sa upavrajya svṛddhāñ jana-padān svakān dadhmau daravaraṁ teṣāṁ viṣādaṁ śamayann iva Synonyms sūtaḥ uvāca — Sūta … Read More
The Wonderful World of ISKCON BY: MAHAVIDYA DAS (ACBSP) Jul 02, 2016 — UK (SUN) — You saw the Hare Krishnas dancing in the streets… You met one at a pop festival… You … Read More
Śrī brahma-saṁhitā 5.59 pramāṇais tat-sad-ācārais tad-abhyāsair nirantaram bodhayan ātmanātmānaṁ bhaktim apy uttamāṁ labhet Synonyms pramāṇaiḥ — by scriptural evidence; tat — of them; sat–ācāraiḥ — by theistic conduct; tat — of them; abhyāsaiḥ — by practice; … Read More
Śrī brahma-saṁhitā 5.58 prabuddhe jñāna-bhaktibhyām ātmany ānanda-cin-mayī udety anuttamā bhaktir bhagavat-prema-lakṣaṇā Synonyms prabuddhe — when excited; jñāna — by cognition or knowledge; bhaktibhyām — and by devotional service; ātmani — in the pure spirit soul; ānanda–cit–mayi … Read More
Śrī brahma-saṁhitā 5.57 athovāca mahā-viṣṇur bhagavantaṁ prajāpatim brahman mahattva-vijñāne prajā-sarge ca cen matiḥ pañca-ślokīm imāṁ vidyāṁ vatsa dattāṁ nibodha me Synonyms atha — then; uvāca — said; mahā–viṣṇuḥ — the Supreme Lord; bhagavantam — unto the … Read More
Śrī brahma-saṁhitā 5.50 yat-pāda-pallava-yugaṁ vinidhāya kumbha- dvandve praṇāma-samaye sa gaṇādhirājaḥ vighnān vihantum alam asya jagat-trayasya govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yat — whose; pāda–pallava — lotus feet; yugam — two; vinidhāya — having held; kumbha–dvandve … Read More
Śrī brahma-saṁhitā 5.48 yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ viṣṇur mahān sa iha yasya kalā-viśeṣo govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yasya — whose; eka — one; niśvasita — of breath; kālam — time; atha — thus; … Read More
Śrī brahma-saṁhitā 5.46 dīpārcir eva hi daśāntaram abhyupetya dīpāyate vivṛta-hetu-samāna-dharmā yas tādṛg eva hi ca viṣṇutayā vibhāti govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms dīpa–arciḥ — the flame of a lamp; eva — as; hi — certainly; … Read More
Śrī brahma-saṁhitā 5.38 premāñjana-cchurita-bhakti-vilocanena santaḥ sadaiva hṛdayeṣu vilokayanti yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms prema — of love; añjana — with the salve; churita — tinged; bhakti — of devotion; vilocanena — with … Read More
Śrī brahma-saṁhitā 5.28 trayyā prabuddho ‘tha vidhir vijñāta-tattva-sāgaraḥ tuṣṭāva veda-sāreṇa stotreṇānena keśavam Synonyms trayyā — by the embodiment of the three Vedas; prabuddhaḥ — enlightened; atha — then; vidhiḥ — Brahmā; vijñāta — acquainted with; tattva–sāgaraḥ … Read More
Śrī brahma-saṁhitā 5.3 karṇikāraṁ mahad yantraṁ ṣaṭ-koṇaṁ vajra-kīlakam ṣaḍ-aṅga-ṣaṭ-padī-sthānaṁ prakṛtyā puruṣeṇa ca premānanda-mahānanda- rasenāvasthitaṁ hi yat jyotī-rūpeṇa manunā kāma-bījena saṅgatam Synonyms karṇikāram — the whorl; mahat — great; yantram — figure; ṣaṭ–koṇam — a hexagon; vajra … Read More
ŚB 1.10.29 या वीर्यशुल्केन हृता: स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिण: । प्रद्युम्नसाम्बाम्बसुतादयोऽपरा याश्चाहृता भौमवधे सहस्रश: ॥ २९ ॥ yā vīrya-śulkena hṛtāḥ svayaṁvare pramathya caidya-pramukhān hi śuṣmiṇaḥ pradyumna-sāmbāmba-sutādayo ’parā yāś cāhṛtā bhauma-vadhe sahasraśaḥ Synonyms yā — the … Read More
ŚB 1.10.28 नूनं व्रतस्नानहुतादिनेश्वर: समर्चितो ह्यस्य गृहीतपाणिभि: । पिबन्ति या: सख्यधरामृतं मुहु- र्व्रजस्त्रिय: सम्मुमुहुर्यदाशया: ॥ २८ ॥ nūnaṁ vrata-snāna-hutādineśvaraḥ samarcito hy asya gṛhīta-pāṇibhiḥ pibanti yāḥ sakhy adharāmṛtaṁ muhur vraja-striyaḥ sammumuhur yad-āśayāḥ Synonyms nūnam — certainly in … Read More