Correcting Transcriptions of Srila Prabhupada’s Lectures and Conversation
Correcting Transcriptions of Srila Prabhupada’s Lectures and Conversations BY: VISNU MURTI DASA Jul 24, 2016 — RADHADESH, BELGIUM (SUN) — In his article of the 20th of July, “Cheating Right Under Our Noses“, … Read More
Ava, meaning
#ava: second person singular present imperative class 1 parasmaipada √av ava off, away, down, down from Amarakosha Search 330 results Word Reference Gender Number Synonyms Definition abhayā2.2.59FeminineSingularśivā, … Read More
Ananta Padmanabha Temple, Trivandrum
PDF SRI ANANTA PADMANABHA SWAMY TEMPLE Trivandrum LORD SRI ANANTA PADMANABHA SWAMY, Trivandrum Sri Ananta Padmanabha temple is one of the most prominent temples of India. It is considered as one of the 108 … Read More
Vishakha Sakhi …… Yamuna River
Vishakha sakhi expands herself as the Yamuna River and serves Sri Krishna. Whenever Krishna sees Vishakha He immediately thinks of Sri Radha; whenever Sri Radha sees the syama (dark blue) waters of the Yamuna River She … Read More
Brahma Samhita 52
Śrī brahma-saṁhitā 5.52 yac-cakṣur eṣa savitā sakala-grahāṇāṁ rājā samasta-sura-mūrtir aśeṣa-tejāḥ yasyājñayā bhramati sambhṛta-kāla-cakro govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yat — of whom; cakṣuḥ — the eye; eṣaḥ — the; savitā — sun; sakala–grahāṇām — of … Read More
Brahma Samhita 47
Śrī brahma-saṁhitā 5.47 yaḥ kāraṇārṇava-jale bhajati sma yoga- nidrām ananta-jagad-aṇḍa-sa-roma-kūpaḥ ādhāra-śaktim avalambya parāṁ sva-mūrtiṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yaḥ — He who; kāraṇa–arṇava — of the Causal Ocean; jale — in the water; bhajati … Read More
Brahma Samhita 44
Śrī brahma-saṁhitā 5.44 sṛṣṭi-sthiti-pralaya-sādhana-śaktir ekā chāyeva yasya bhuvanāni bibharti durgā icchānurūpam api yasya ca ceṣṭate sā govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms sṛṣṭi — creation; sthiti — preservation; pralaya — and destruction; sādhana — the agency; … Read More
Brahma Samhita 39
Śrī brahma-saṁhitā 5.39 rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan nānāvatāram akarod bhuvaneṣu kintu kṛṣṇaḥ svayaṁ samabhavat paramaḥ pumān yo govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms rāma–ādi — the incarnation of Lord Rāma, etc.; mūrtiṣu — in different forms; kalā–niyamena … Read More
Brahma Samhita 32
Śrī brahma-saṁhitā 5.32 aṅgāni yasya sakalendriya-vṛtti-manti paśyanti pānti kalayanti ciraṁ jaganti ānanda-cinmaya-sad-ujjvala-vigrahasya govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms aṅgāni — the limbs; yasya — of whom; sakala–indriya — of all the organs; vṛtti–manti — possessing the … Read More