Bhagavad-gita 2.38.

posted in: English 0

    सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥ sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi Synonyms sukha — happiness; duḥkhe — and distress; same … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.33.

posted in: English 0

  अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥ atha cet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi tataḥ sva-dharmaṁ kīrtiṁ ca hitvā pāpam avāpsyasi Synonyms atha — therefore; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.29.

posted in: English 0

  आश्चर्यवत्पश्यति कश्चिदेन – माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्च‍ैनमन्यः श‍ृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥ āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṁ veda na caiva kaścit … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.28.

posted in: English 0

  अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥ avyaktādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanāny eva tatra kā paridevanā Synonyms avyakta-ādīni — in the beginning unmanifested; bhūtāni — all that are created; vyakta … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.26.

posted in: English 0

  अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २६ ॥ atha cainaṁ nitya-jātaṁ nityaṁ vā manyase mṛtam tathāpi tvaṁ mahā-bāho nainaṁ śocitum arhasi Synonyms atha — if, however; ca … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.24.

posted in: English 0

  अच्छेद्योऽयमदाह्योऽयमक्ल‍ेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥ acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarva-gataḥ sthāṇur acalo ’yaṁ sanātanaḥ Synonyms acchedyaḥ — unbreakable; ayam — this soul; adāhyaḥ — … Read More

Share/Cuota/Condividi:
1 625 626 627 628 629 630 631 693