Srimad-Bhagavatam 1.19.22
ŚB 1.19.22 आश्रुत्य तदृषिगणवच: परीक्षित् समं मधुच्युद् गुरु चाव्यलीकम् । आभाषतैनानभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णो: ॥ २२ ॥ āśrutya tad ṛṣi-gaṇa-vacaḥ parīkṣit samaṁ madhu-cyud guru cāvyalīkam ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaś caritāni viṣṇoḥ Synonyms āśrutya — just after … Read More