Srimad-Bhagavatam, Chapter five, Nārada’s Instructions on Śrīmad-Bhāgavatam for Vyāsadeva, only verses
CHAPTER FIVE Nārada’s Instructions on Śrīmad-Bhāgavatam for Vyāsadeva Text 1: Sūta Gosvāmī said: Thus the sage amongst the gods [Nārada], comfortably seated and apparently smiling, addressed the ṛṣi amongst the brāhmaṇas [Vedavyāsa]. Text 2: Addressing Vyāsadeva, … Read More
Srimad-Bhagavatam 1.4.32
Srimad-Bhagavatam 1.4.32 तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यत: । कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३२ ॥ tasyaivaṁ khilam ātmānaṁ manyamānasya khidyataḥ kṛṣṇasya nārado ’bhyāgād āśramaṁ prāg udāhṛtam Synonyms tasya — his; evam — thus; khilam — inferior; ātmānam — … Read More
Srimad-Bhagavatam 1.4.28-29
Srimad-Bhagavatam 1.4.28-29 धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नय: । मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८ ॥ भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शित: । दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥ dhṛta-vratena hi mayā chandāṁsi guravo ’gnayaḥ mānitā nirvyalīkena gṛhītaṁ cānuśāsanam … Read More
Srimad-Bhagavatam 1.4.24
ŚB 1.4.24 त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान् व्यास: कृपणवत्सल: ॥ २४ ॥ ta eva vedā durmedhair dhāryante puruṣair yathā evaṁ cakāra bhagavān vyāsaḥ kṛpaṇa-vatsalaḥ Synonyms te — that; eva — certainly; vedāḥ … Read More
Srimad-Bhagavatam 1.4.19
ŚB 1.4.19 चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् । व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९ ॥ cātur-hotraṁ karma śuddhaṁ prajānāṁ vīkṣya vaidikam vyadadhād yajña-santatyai vedam ekaṁ catur-vidham Synonyms cātuḥ — four; hotram — sacrificial fires; karma śuddham … Read More
Srimad-Bhagavatam 1.4.17-18
ŚB 1.4.17-18 भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान्नि:सत्त्वान्दुर्मेधान् ह्रसितायुष: ॥ १७ ॥ दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक् ॥ १८ ॥ bhautikānāṁ ca bhāvānāṁ śakti-hrāsaṁ ca tat-kṛtam aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ … Read More