Bhagavad-gita 2.23.

posted in: English 0

  नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्ल‍ेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥ nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ na cainaṁ kledayanty āpo na śoṣayati mārutaḥ Synonyms na — never; enam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.23

posted in: English 0

ŚB 1.1.23 ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि । स्वां काष्ठामधुनोपेते धर्म: कं शरणं गत: ॥ २३ ॥ brūhi yogeśvare kṛṣṇe brahmaṇye dharma-varmaṇi svāṁ kāṣṭhām adhunopete dharmaḥ kaṁ śaraṇaṁ gataḥ Synonyms brūhi — please tell; yoga–īśvare — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.22

posted in: English 0

ŚB 1.1.22 त्वं न: सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् । कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥ tvaṁ naḥ sandarśito dhātrā dustaraṁ nistitīrṣatām kaliṁ sattva-haraṁ puṁsāṁ karṇa-dhāra ivārṇavam Synonyms tvam — Your Goodness; naḥ — unto … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.20

posted in: English 0

ŚB 1.1.20 कृतवान् किल कर्माणि सह रामेण केशव: । अतिमर्त्यानि भगवान् गूढ: कपटमानुष: ॥ २० ॥ kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ atimartyāni bhagavān gūḍhaḥ kapaṭa-mānuṣaḥ Synonyms kṛtavān — done by; kila — what; karmāṇi — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.19

posted in: English 0

ŚB 1.1.19 वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥ vayaṁ tu na vitṛpyāma uttama-śloka-vikrame yac-chṛṇvatāṁ rasa-jñānāṁ svādu svādu pade pade Synonyms vayam — we; tu — but; na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.17

posted in: English 0

ŚB 1.1.17 तस्य कर्माण्युदाराणि परिगीतानि सूरिभि: । ब्रूहि न: श्रद्दधानानां लीलया दधत: कला: ॥ १७ ॥ tasya karmāṇy udārāṇi parigītāni sūribhiḥ brūhi naḥ śraddadhānānāṁ līlayā dadhataḥ kalāḥ Synonyms tasya — His; karmāṇi — transcendental acts; udārāṇi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.16

posted in: English 0

ŚB 1.1.16 को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मण: । शुद्धिकामो न श‍ृणुयाद्यश: कलिमलापहम् ॥ १६ ॥ ko vā bhagavatas tasya puṇya-ślokeḍya-karmaṇaḥ śuddhi-kāmo na śṛṇuyād yaśaḥ kali-malāpaham Synonyms kaḥ — who; vā — rather; bhagavataḥ — of the Lord; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.12

posted in: English 0

ŚB 1.1.12 सूत जानासि भद्रं ते भगवान् सात्वतां पति: । देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥ sūta jānāsi bhadraṁ te bhagavān sātvatāṁ patiḥ devakyāṁ vasudevasya jāto yasya cikīrṣayā Synonyms sūta — O Sūta Gosvāmī; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.13

posted in: English 0

ŚB 1.1.13 तन्न: शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥ tan naḥ śuśrūṣamāṇānām arhasy aṅgānuvarṇitum yasyāvatāro bhūtānāṁ kṣemāya ca bhavāya ca Synonyms tat — those; naḥ — unto us; śuśrūṣamāṇānām — those … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.11

posted in: English 0

ŚB 1.1.11 भूरीणि भूरिकर्माणि श्रोतव्यानि विभागश: । अत: साधोऽत्र यत्सारं समुद्‍धृत्य मनीषया । ब्रूहि भद्रायभूतानां येनात्मा सुप्रसीदति ॥ ११ ॥ bhūrīṇi bhūri-karmāṇi śrotavyāni vibhāgaśaḥ ataḥ sādho ’tra yat sāraṁ samuddhṛtya manīṣayā brūhi bhadrāya bhūtānām yenātmā suprasīdati … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.10

posted in: English 0

ŚB 1.1.10 प्रायेणाल्पायुष: सभ्य कलावस्मिन् युगे जना: । मन्दा: सुमन्दमतयो मन्दभाग्या ह्युपद्रुता: ॥ १० ॥ prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ mandāḥ sumanda-matayo manda-bhāgyā hy upadrutāḥ Synonyms prāyeṇa — almost always; alpa — meager; āyuṣaḥ — … Read More

Share/Cuota/Condividi:
1 626 627 628 629 630 631 632 693