Srimad-Bhagavatam 1.5.37
ŚB 1.5.37 ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नम: सङ्कर्षणाय च ॥ ३७ ॥ oṁ namo bhagavate tubhyaṁ vāsudevāya dhīmahi pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca Synonyms oṁ — the sign of chanting the transcendental glory … Read More
Srimad-Bhagavatam 1.5.32
ŚB 1.5.32 एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥ etat saṁsūcitaṁ brahmaṁs tāpa-traya-cikitsitam yad īśvare bhagavati karma brahmaṇi bhāvitam Synonyms etat — this much; saṁsūcitam — decided by the learned; brahman — … Read More
Srimad-Bhagavatam 1.5.33
ŚB 1.5.33 आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥ āmayo yaś ca bhūtānāṁ jāyate yena suvrata tad eva hy āmayaṁ dravyaṁ na punāti cikitsitam Synonyms āmayaḥ — … Read More
Srimad-Bhagavatam 1.5.27
ŚB 1.5.27 तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥ tasmiṁs tadā labdha-rucer mahā-mate priyaśravasy askhalitā matir mama yayāham etat sad-asat sva-māyayā paśye mayi brahmaṇi kalpitaṁ pare Synonyms tasmin — … Read More
Srimad-Bhagavatam 1.5.23
ŚB 1.5.23 अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥ ahaṁ purātīta-bhave ’bhavaṁ mune dāsyās tu kasyāścana veda-vādinām nirūpito bālaka eva yogināṁ śuśrūṣaṇe prāvṛṣi nirvivikṣatām Synonyms aham … Read More
Srimad-Bhagavatam 1.5.25
ŚB 1.5.25 उच्छिष्टलेपाननुमोदितो द्विजै: सकृत्स्म भुञ्जे तदपास्तकिल्बिष: । एवं प्रवृत्तस्य विशुद्धचेतस- स्तद्धर्म एवात्मरुचि: प्रजायते ॥ २५ ॥ ucchiṣṭa-lepān anumodito dvijaiḥ sakṛt sma bhuñje tad-apāsta-kilbiṣaḥ evaṁ pravṛttasya viśuddha-cetasas tad-dharma evātma-ruciḥ prajāyate Synonyms ucchiṣṭa–lepān — the remnants of … Read More
Srimad-Bhagavatam 1.5.15
ŚB 1.5.15 जुगुप्सितं धर्मकृतेऽनुशासत: स्वभावरक्तस्य महान् व्यतिक्रम: । यद्वाक्यतो धर्म इतीतर: स्थितो न मन्यते तस्य निवारणं जन: ॥ १५ ॥ jugupsitaṁ dharma-kṛte ’nuśāsataḥ svabhāva-raktasya mahān vyatikramaḥ yad-vākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṁ janaḥ Synonyms … Read More
Srimad-Bhagavatam 1.5.13
ŚB 1.5.13 अथो महाभाग भवानमोघदृक् शुचिश्रवा: सत्यरतो धृतव्रत: । उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥ १३ ॥ atho mahā-bhāga bhavān amogha-dṛk śuci-śravāḥ satya-rato dhṛta-vrataḥ urukramasyākhila-bandha-muktaye samādhinānusmara tad-viceṣṭitam Synonyms atho — therefore; mahā–bhāga — highly fortunate; bhavān — yourself; … Read More
Srimad-Bhagavatam 1.5.10
ŚB 1.5.10 न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षया: ॥ १० ॥ na yad vacaś citra-padaṁ harer yaśo jagat-pavitraṁ pragṛṇīta karhicit tad vāyasaṁ tīrtham uśanti mānasā na yatra haṁsā … Read More