Bhagavad-gita 11.34
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥ droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathānyān api yodha-vīrān mayā hatāṁs tvaṁ jahi … Read More
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥ droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathānyān api yodha-vīrān mayā hatāṁs tvaṁ jahi … Read More
तत: स विस्मयाविष्टो हृष्टरोमा धनञ्जय: । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥ tataḥ sa vismayāviṣṭo hṛṣṭa-romā dhanañ-jayaḥ praṇamya śirasā devaṁ kṛtāñjalir abhāṣata Synonyms tataḥ — thereafter; saḥ — he; vismaya-āviṣṭaḥ — being overwhelmed with wonder; … Read More
ISKCON Sociedad Internacional para la Conciencia de Krishna Introduccion Estimados Vaisnavis y Vaisnavas, Por favor accepte mis reverencias. Todas las glorias sean para Srila Prabhupada. En el mes de noviembre se tenra en Santo … Read More
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षु: पश्य मे योगमैश्वरम् ॥ ८ ॥ na tu māṁ śakyase draṣṭum anenaiva sva-cakṣuṣā divyaṁ dadāmi te cakṣuḥ paśya me yogam aiśvaram Synonyms na — never; … Read More
सञ्जय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥ sañjaya uvāca evam uktvā tato rājan mahā-yogeśvaro hariḥ darśayām āsa pārthāya paramaṁ rūpam aiśvaram Synonyms sañjayaḥ uvāca — Sañjaya said; evam — … Read More
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥ २५ ॥ maharṣīṇāṁ bhṛgur ahaṁ girām asmy ekam akṣaram yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ Synonyms mahā-ṛṣīṇām — among the great sages; bhṛguḥ — Bhṛgu; aham — I … Read More
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् ॥ २३ ॥ rudrāṇāṁ śaṅkaraś cāsmi vitteśo yakṣa-rakṣasām vasūnāṁ pāvakaś cāsmi meruḥ śikhariṇām aham Synonyms rudrāṇām — of all the Rudras; śaṅkaraḥ — Lord Śiva; ca — … Read More
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्द: सरसामस्मि सागर: ॥ २४ ॥ purodhasāṁ ca mukhyaṁ māṁ viddhi pārtha bṛhaspatim senānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ Synonyms purodhasām — of all priests; ca — … Read More
Dear devotees, Few weeks ago a devotee asked me about the Manus and how long they live. This is my answer. The Manu are the progenitor of the human race. Every some time there is … Read More
ISKCON Sociedad Internacional para la Conciencia de Krishna Introducción Estimados Vaisnavis y Vaisnavas, Por favor accepte mis reverencias. Todas las glorias sean para Srila Prabhupada. En el mes de noviembre se tenra en Santo … Read More
Domanda: Hare Krishna caro Guru Maharaja, vorrei fare una ricerca approfondita sul significato del nome Govinda. Puoi dirmi dove fare ricerca, oppure di scrivere tu qualcosa di completo? Non vorrei darti impegni extra, quindi se non … Read More
Caitanya Caritamrita, Madhya-lila 17. 133 nama cintamanih krishnas caitanya-rasa-vigrahah purnah suddho nitya-mukto ’bhinnatvan nama-naminoh Word-For-Word Meanings namah—the holy name; cintamanih—transcendentally blissful giver of all spiritual benedictions; krishnah—not different from Krishna; caitanya-rasa-vigrahah—the form of all transcendental mellows; … Read More
sadhako brahma-muhurte cotthaya nijeshta-namani smaret kirtayed va—- sa jayati visuddha-vikramah kanakabhah kamalayatekshanah vara-janu-lambi-sad-bhujo bahudha bhakti-rasabhinartakah The auspicious system of smarana is here being described: Arising from sleep during the brahma-muhurta, the sadhaka should either perform … Read More
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विता: । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥ ye ’py anya-devatā-bhaktā yajante śraddhayānvitāḥ te ’pi mām eva kaunteya yajanty avidhi-pūrvakam Synonyms ye — those who; api — also; anya — of other; devatā … Read More
अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥ ananyāś cintayanto māṁ ye janāḥ paryupāsate teṣāṁ nityābhiyuktānāṁ yoga-kṣemaṁ vahāmy aham Synonyms ananyāḥ — having no other object; cintayantaḥ — concentrating; mām — … Read More
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥ te taṁ bhuktvā svarga-lokaṁ viśālaṁ kṣīṇe puṇye martya-lokaṁ viśanti evaṁ trayī-dharmam anuprapannā gatāgataṁ kāma-kāmā labhante Synonyms te — … Read More
त्रैविद्या मां सोमपा: पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥ trai-vidyā māṁ soma-pāḥ pūta-pāpā yajñair iṣṭvā svar-gatiṁ prārthayante te puṇyam āsādya surendra-lokam aśnanti divyān divi deva-bhogān Synonyms trai-vidyāḥ — … Read More
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥ tapāmy aham ahaṁ varṣaṁ nigṛhṇāmy utsṛjāmi ca amṛtaṁ caiva mṛtyuś ca sad asac cāham arjuna Synonyms tapāmi — give heat; aham — I; aham … Read More
गतिर्भर्ता प्रभु: साक्षी निवास: शरणं सुहृत् । प्रभव: प्रलय: स्थानं निधानं बीजमव्ययम् ॥ १८ ॥ gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyayam Synonyms gatiḥ — goal; bhartā — sustainer; prabhuḥ … Read More
पिताहमस्य जगतो माता धाता पितामह: । वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥ pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁ-kāra ṛk sāma yajur eva ca Synonyms pitā — father; aham — … Read More