Bhagavad-gita 17.9
Bg. 17.9 कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन: । आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥ ९ ॥ kaṭv-amla-lavaṇāty-uṣṇa- tīkṣṇa-rūkṣa-vidāhinaḥ āhārā rājasasyeṣṭā duḥkha-śokāmaya-pradāḥ Synonyms kaṭu — bitter; amla — sour; lavaṇa — salty; ati–uṣṇa — very hot; tīkṣṇa — pungent; rūkṣa — dry; vidāhinaḥ … Read More