Bhagavad-gita 2.52.

posted in: English 0

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥ yadā te moha-kalilaṁ buddhir vyatitariṣyati tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca   Synonyms yadā — when; te — your; moha — of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.50.

posted in: English 0

  बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥ buddhi-yukto jahātīha ubhe sukṛta-duṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam Synonyms buddhi-yuktaḥ — one who is engaged in devotional service; jahāti — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.49.

posted in: English 0

  दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥   dūreṇa hy avaraṁ karma buddhi-yogād dhanañjaya buddhau śaranam anviccha kṛpaṇāḥ phala-hetavaḥ   Synonyms dūreṇa — discard it at a long distance; hi … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.46.

posted in: English 0

  यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥   yāvān artha uda-pāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ   Synonyms yāvān — all that; arthaḥ — is meant; uda-pāne — … Read More

Share/Cuota/Condividi:

Srila Madhvacarya

posted in: Area2, English 0

Disappearance day Anniversary of Srila #Madhvacarya   By HH Bhakti Rasamrta Swami indriyesu manas tani tan-matresu yathodbhavam bhutadinamuny utkrsya mahaty atmani sandadhe TRANSLATION: He amalgamated the mind with the senses and the senses with the sense … Read More

Share/Cuota/Condividi:

Varahadeva’s Appearance Day

posted in: Area2, English 0

#Varahadeva’s Appearance Day By HH Bhakti Gauravani Goswami Varahadeva’s Appearance Day Sri Varaha deva mahatosav ki Let us begin by considering the philosophical truth of Krishna’s incarnations, so that way we will get the perspective on … Read More

Share/Cuota/Condividi:

Nityananda Appearance Day

posted in: Area2, English 0

Lord #Nityananda Appearance Day BY ADMINISTRATOR / 12 FEB 2022 / PUBLISHED IN ARTICLES / 11,075 VIEWS By Radhanath Swami The Supreme Mercy of The two Lords In Vedanta Sutra there is a famous – “anandamyo … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.45.

posted in: English 0

  त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥ trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān Synonyms trai-guṇya — pertaining to the three modes of material nature; viṣayāḥ — on the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.42-43.

posted in: English 0

  यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥ yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ kāmātmānaḥ svarga-parā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.36.

posted in: English 0

  अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥ ३६ ॥ avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim Synonyms avācya — unkind; vādān — fabricated words; ca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.34.

posted in: English 0

  अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥ akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām sambhāvitasya cākīrtir maraṇād atiricyate Synonyms akīrtim — infamy; ca — also; api — over and above; bhūtāni — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.31.

posted in: English 0

  स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥ sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate Synonyms sva-dharmam — one’s own religious principles; api — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.30.

posted in: English 0

  देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥ dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi Synonyms dehī — the owner of the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.27.

posted in: English 0

  जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥ jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi Synonyms jātasya — of one … Read More

Share/Cuota/Condividi:
1 526 527 528 529 530 531 532 650