Srimad-Bhagavatam 1.9.49

posted in: English 0

ŚB 1.9.49 पित्रा चानुमतो राजा वासुदेवानुमोदित: । चकार राज्यं धर्मेण पितृपैतामहं विभु: ॥ ४९ ॥ pitrā cānumato rājā vāsudevānumoditaḥ cakāra rājyaṁ dharmeṇa pitṛ-paitāmahaṁ vibhuḥ Synonyms pitrā — by his uncle, Dhṛtarāṣṭra; ca — and; anumataḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.47

posted in: English 0

ŚB 1.9.47 तुष्टुवुर्मुनयो हृष्टा: कृष्णं तद्गुह्यनामभि: । ततस्ते कृष्णहृदया: स्वाश्रमान् प्रययु: पुन: ॥ ४७ ॥ tuṣṭuvur munayo hṛṣṭāḥ kṛṣṇaṁ tad-guhya-nāmabhiḥ tatas te kṛṣṇa-hṛdayāḥ svāśramān prayayuḥ punaḥ Synonyms tuṣṭuvuḥ — satisfied; munayaḥ — the great sages, headed … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.46

posted in: English 0

ŚB 1.9.46 तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिर: कारयित्वा मुहूर्तं दु:खितोऽभवत् ॥ ४६ ॥ tasya nirharaṇādīni samparetasya bhārgava yudhiṣṭhiraḥ kārayitvā muhūrtaṁ duḥkhito ’bhavat Synonyms tasya — his; nirharaṇa–ādīni — funeral ceremony; samparetasya — of the dead … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.45

posted in: English 0

ŚB 1.9.45 तत्र दुन्दुभयो नेदुर्देवमानववादिता: । शशंसु: साधवो राज्ञां खात्पेतु: पुष्पवृष्टय: ॥ ४५ ॥ tatra dundubhayo nedur deva-mānava-vāditāḥ śaśaṁsuḥ sādhavo rājñāṁ khāt petuḥ puṣpa-vṛṣṭayaḥ Synonyms tatra — thereafter; dundubhayaḥ — drums; neduḥ — were sounded; deva … Read More

Share/Cuota/Condividi:
1 523 524 525 526 527 528 529 604