Srimad-Bhagavatam 1.9.26

posted in: English 0

ŚB 1.9.26 पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् । वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥ २६ ॥ puruṣa-sva-bhāva-vihitān yathā-varṇaṁ yathāśramam vairāgya-rāgopādhibhyām āmnātobhaya-lakṣaṇān Synonyms puruṣa — the human being; sva–bhāva — by his own acquired qualities; vihitān — prescribed; yathā — according to; varṇam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.25

posted in: English 0

ŚB 1.9.25 सूत उवाच युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे । अपृच्छद्विविधान्धर्मानृषीणां चानुश‍ृण्वताम् ॥ २५ ॥ sūta uvāca yudhiṣṭhiras tad ākarṇya śayānaṁ śara-pañjare apṛcchad vividhān dharmān ṛṣīṇāṁ cānuśṛṇvatām Synonyms sūtaḥ uvāca — Śrī Sūta Gosvāmī said; yudhiṣṭhiraḥ — King … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.24

posted in: English 0

ŚB 1.9.24 स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् । प्रसन्नहासारुणलोचनोल्लस- न्मुखाम्बुजो ध्यानपथश्चतुर्भुज: ॥ २४ ॥ sa deva-devo bhagavān pratīkṣatāṁ kalevaraṁ yāvad idaṁ hinomy aham prasanna-hāsāruṇa-locanollasan- mukhāmbujo dhyāna-pathaś catur-bhujaḥ Synonyms saḥ — He; deva–devaḥ — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.21

posted in: English 0

ŚB 1.9.21 सर्वात्मन: समद‍ृशो ह्यद्वयस्यानहङ्‍कृते: । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्‍वचित् ॥ २१ ॥ sarvātmanaḥ sama-dṛśo hy advayasyānahaṅkṛteḥ tat-kṛtaṁ mati-vaiṣamyaṁ niravadyasya na kvacit Synonyms sarva–ātmanaḥ — of one who is present in everyone’s heart; sama–dṛśaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.20

posted in: English 0

ŚB 1.9.20 यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरो: सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥ yaṁ manyase mātuleyaṁ priyaṁ mitraṁ suhṛttamam akaroḥ sacivaṁ dūtaṁ sauhṛdād atha sārathim Synonyms yam — the person; manyase — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.16

posted in: English 0

ŚB 1.9.16 न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् । यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥ na hy asya karhicid rājan pumān veda vidhitsitam yad vijijñāsayā yuktā muhyanti kavayo ’pi hi Synonyms na — never; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.12

posted in: English 0

ŚB 1.9.12 अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दना: । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रया: ॥ १२ ॥ aho kaṣṭam aho ’nyāyyaṁ yad yūyaṁ dharma-nandanāḥ jīvituṁ nārhatha kliṣṭaṁ vipra-dharmācyutāśrayāḥ Synonyms aho — oh; kaṣṭam — what terrible sufferings; aho — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.9

posted in: English 0

ŚB 1.9.9 तान् समेतान् महाभागानुपलभ्य वसूत्तम: । पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥ tān sametān mahā-bhāgān upalabhya vasūttamaḥ pūjayām āsa dharma-jño deśa-kāla-vibhāgavit Synonyms tān — all of them; sametān — assembled together; mahā–bhāgān — all greatly … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.4

posted in: English 0

ŚB 1.9.4 द‍ृष्ट्वा निपतितं भूमौ दिवश्‍च्युतमिवामरम् । प्रणेमु: पाण्डवा भीष्मं सानुगा: सह चक्रिणा ॥ ४ ॥ dṛṣṭvā nipatitaṁ bhūmau divaś cyutam ivāmaram praṇemuḥ pāṇḍavā bhīṣmaṁ sānugāḥ saha cakriṇā Synonyms dṛṣṭvā — thus seeing; nipatitam — lying … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.1

posted in: English 0

ŚB 1.9.1 सूत उवाच इति भीत: प्रजाद्रोहात्सर्वधर्मविवित्सया । ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥ १ ॥ sūta uvāca iti bhītaḥ prajā-drohāt sarva-dharma-vivitsayā tato vinaśanaṁ prāgād yatra deva-vrato ’patat Synonyms sūtaḥ uvāca — Śrī Sūta Gosvāmī said; … Read More

Share/Cuota/Condividi:
1 525 526 527 528 529 530 531 605