Srimad-Bhagavatam 1.9.49

posted in: English 0

ŚB 1.9.49 पित्रा चानुमतो राजा वासुदेवानुमोदित: । चकार राज्यं धर्मेण पितृपैतामहं विभु: ॥ ४९ ॥ pitrā cānumato rājā vāsudevānumoditaḥ cakāra rājyaṁ dharmeṇa pitṛ-paitāmahaṁ vibhuḥ Synonyms pitrā — by his uncle, Dhṛtarāṣṭra; ca — and; anumataḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.47

posted in: English 0

ŚB 1.9.47 तुष्टुवुर्मुनयो हृष्टा: कृष्णं तद्गुह्यनामभि: । ततस्ते कृष्णहृदया: स्वाश्रमान् प्रययु: पुन: ॥ ४७ ॥ tuṣṭuvur munayo hṛṣṭāḥ kṛṣṇaṁ tad-guhya-nāmabhiḥ tatas te kṛṣṇa-hṛdayāḥ svāśramān prayayuḥ punaḥ Synonyms tuṣṭuvuḥ — satisfied; munayaḥ — the great sages, headed … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.46

posted in: English 0

ŚB 1.9.46 तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिर: कारयित्वा मुहूर्तं दु:खितोऽभवत् ॥ ४६ ॥ tasya nirharaṇādīni samparetasya bhārgava yudhiṣṭhiraḥ kārayitvā muhūrtaṁ duḥkhito ’bhavat Synonyms tasya — his; nirharaṇa–ādīni — funeral ceremony; samparetasya — of the dead … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.45

posted in: English 0

ŚB 1.9.45 तत्र दुन्दुभयो नेदुर्देवमानववादिता: । शशंसु: साधवो राज्ञां खात्पेतु: पुष्पवृष्टय: ॥ ४५ ॥ tatra dundubhayo nedur deva-mānava-vāditāḥ śaśaṁsuḥ sādhavo rājñāṁ khāt petuḥ puṣpa-vṛṣṭayaḥ Synonyms tatra — thereafter; dundubhayaḥ — drums; neduḥ — were sounded; deva … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.42

posted in: English 0

ŚB 1.9.42 तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम् । प्रतिद‍ृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोह: ॥ ४२ ॥ tam imam aham ajaṁ śarīra-bhājāṁ hṛdi hṛdi dhiṣṭhitam ātma-kalpitānām pratidṛśam iva naikadhārkam ekaṁ samadhi-gato ’smi vidhūta-bheda-mohaḥ Synonyms tam — that Personality … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.40

posted in: English 0

ŚB 1.9.40 ललितगतिविलासवल्गुहास- प्रणयनिरीक्षणकल्पितोरुमाना: । कृतमनुकृतवत्य उन्मदान्धा: प्रकृतिमगन् किल यस्य गोपवध्व: ॥ ४० ॥ lalita-gati-vilāsa-valguhāsa- praṇaya-nirīkṣaṇa-kalpitorumānāḥ kṛtam anukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopa-vadhvaḥ Synonyms lalita — attractive; gati — movements; vilāsa — fascinating acts; valgu–hāsa … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.41

posted in: English 0

ŚB 1.9.41 मुनिगणनृपवर्यसङ्कुलेऽन्त: सदसि युधिष्ठिरराजसूय एषाम् । अर्हणमुपपेद ईक्षणीयो मम द‍ृशिगोचर एष आविरात्मा ॥ ४१ ॥ muni-gaṇa-nṛpa-varya-saṅkule ’ntaḥ- sadasi yudhiṣṭhira-rājasūya eṣām arhaṇam upapeda īkṣaṇīyo mama dṛśi-gocara eṣa āvir ātmā Synonyms muni–gaṇa — the great learned sages; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.39

posted in: English 0

ŚB 1.9.39 विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षो- र्यमिह निरीक्ष्य हता गता: स्वरूपम् ॥ ३९ ॥ vijaya-ratha-kuṭumbha ātta-totre dhṛta-haya-raśmini tac-chriyekṣaṇīye bhagavati ratir astu me mumūrṣor yam iha nirīkṣya hatā gatāḥ sva-rūpam Synonyms vijaya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.34

posted in: English 0

ŚB 1.9.34 युधि तुरगरजोविधूम्रविष्वक्- कचलुलितश्रमवार्यलङ्‍कृतास्ये । मम निशितशरैर्विभिद्यमान- त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥ yudhi turaga-rajo-vidhūmra-viṣvak- kaca-lulita-śramavāry-alaṅkṛtāsye mama niśita-śarair vibhidyamāna- tvaci vilasat-kavace ’stu kṛṣṇa ātmā Synonyms yudhi — on the battlefield; turaga — horses; rajaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.29

posted in: English 0

ŚB 1.9.29 धर्मं प्रवदतस्तस्य स काल: प्रत्युपस्थित: । यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायण: ॥ २९ ॥ dharmaṁ pravadatas tasya sa kālaḥ pratyupasthitaḥ yo yoginaś chanda-mṛtyor vāñchitas tūttarāyaṇaḥ Synonyms dharmam — occupational duties; pravadataḥ — while describing; tasya — his; … Read More

Share/Cuota/Condividi:
1 524 525 526 527 528 529 530 605