Filosofie dell’India – Indice

posted in: Italiano 0

I file non sono accessibili online. Potete acquistare il libro cliccando qui sopra.   Parole introduttive I Darshana: Il Vedanta, part 1 I Darshana: Il Vedanta, part 2 I Darshana: lo Yoga I Darshana: il Sankhya … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.27

posted in: English 0

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥ praśānta-manasaṁ hy enaṁ yoginaṁ sukham uttamam upaiti śānta-rajasaṁ brahma-bhūtam akalmaṣam Synonyms praśānta — peaceful, fixed on the lotus feet of Kṛṣṇa; manasam — whose mind; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.20-23

posted in: English 0

यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥ सुखमात्यन्तिकं यत्तद्‍बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: ॥ २१ ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: । यस्मिन्स्थितो न दु:खेन गुरुणापि … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.17

posted in: English 0

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्‍नावबोधस्य योगो भवति दु:खहा ॥ १७ ॥ yuktāhāra-vihārasya yukta-ceṣṭasya karmasu yukta-svapnāvabodhasya yogo bhavati duḥkha-hā Synonyms yukta — regulated; āhāra — eating; vihārasya — recreation; yukta — regulated; ceṣṭasya — of one who … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.10

posted in: English 0

योगी युञ्जीत सततमात्मानं रहसि स्थित: । एकाकी यतचित्तात्मा निराशीरपरिग्रह: ॥ १० ॥ yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ ekākī yata-cittātmā nirāśīr aparigrahaḥ Synonyms yogī — a transcendentalist; yuñjīta — must concentrate in Kṛṣṇa consciousness; satatam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.4.

posted in: English 0

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्ज‍ते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥ yadā hi nendriyārtheṣu na karmasv anuṣajjate sarva-saṅkalpa-sannyāsī yogārūḍhas tadocyate Synonyms yadā — when; hi — certainly; na — not; indriya-artheṣu — in sense gratification; na … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.1.

posted in: English 0

श्रीभगवानुवाच अनाश्रित: कर्मफलं कार्यं कर्म करोति य: । स सन्न्यासी च योगी च न निरग्न‍िर्न चाक्रिय: ॥ १ ॥ śrī-bhagavān uvāca anāśritaḥ karma-phalaṁ kāryaṁ karma karoti yaḥ sa sannyāsī ca yogī ca na niragnir na cākriyaḥ … Read More

Share/Cuota/Condividi:

My own prayers

  Question Good morning Guru Maharaja, nestow your blessings to me. Maharaja sometimes I see that the devotees say we should pray, pray for this, etc. However, when I went to a Christian church I already … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.51

posted in: English 0

ŚB 1.8.51 स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थित: । कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥ strīṇāṁ mad-dhata-bandhūnāṁ droho yo ’sāv ihotthitaḥ karmabhir gṛhamedhīyair nāhaṁ kalpo vyapohitum Synonyms strīṇām — of the women; mat — by me; hata–bandhūnām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.49

posted in: English 0

ŚB 1.8.49 बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुह: । न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतै: ॥ ४९ ॥ bāla-dvija-suhṛn-mitra- pitṛ-bhrātṛ-guru-druhaḥ na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ Synonyms bāla — boys; dvi–ja — the twice-born; suhṛt — well-wishers; mitra — friends; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.43

posted in: English 0

ŚB 1.8.43 श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥ ४३ ॥ śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug- rājanya-vaṁśa-dahanānapavarga-vīrya govinda go-dvija-surārti-harāvatāra yogeśvarākhila-guro bhagavan namas te Synonyms śrī–kṛṣṇa — O Śrī Kṛṣṇa; kṛṣṇa–sakha — O friend of Arjuna; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.42

posted in: English 0

ŚB 1.8.42 त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् । रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ ४२ ॥ tvayi me ’nanya-viṣayā matir madhu-pate ’sakṛt ratim udvahatād addhā gaṅgevaugham udanvati Synonyms tvayi — unto You; me — my; ananya–viṣayā — unalloyed; matiḥ — attention; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.38

posted in: English 0

ŚB 1.8.38 के वयं नामरूपाभ्यां यदुभि: सह पाण्डवा: । भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितु: ॥ ३८ ॥ ke vayaṁ nāma-rūpābhyāṁ yadubhiḥ saha pāṇḍavāḥ bhavato ’darśanaṁ yarhi hṛṣīkāṇām iveśituḥ Synonyms ke — who are; vayam — we; nāma–rūpābhyām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.39

posted in: English 0

ŚB 1.8.39 नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितै: ॥ ३९ ॥ neyaṁ śobhiṣyate tatra yathedānīṁ gadādhara tvat-padair aṅkitā bhāti sva-lakṣaṇa-vilakṣitaiḥ Synonyms na — not; iyam — this land of our kingdom; śobhiṣyate — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.36

posted in: English 0

ŚB 1.8.36 श‍ृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णश: स्मरन्ति नन्दन्ति तवेहितं जना: । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥ śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ smaranti nandanti tavehitaṁ janāḥ ta eva paśyanty acireṇa tāvakaṁ bhava-pravāhoparamaṁ padāmbujam Synonyms śṛṇvanti … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.35

posted in: English 0

ŚB 1.8.35 भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभि: । श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥ ३५ ॥ bhave ’smin kliśyamānānām avidyā-kāma-karmabhiḥ śravaṇa-smaraṇārhāṇi kariṣyann iti kecana Synonyms bhave — in the material creation; asmin — this; kliśyamānānām — of those who are suffering … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.34

posted in: English 0

ŚB 1.8.34 भारावतारणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थित: ॥ ३४ ॥ bhārāvatāraṇāyānye bhuvo nāva ivodadhau sīdantyā bhūri-bhāreṇa jāto hy ātma-bhuvārthitaḥ Synonyms bhāra–avatāraṇāya — just to reduce the burden to the world; anye — … Read More

Share/Cuota/Condividi:
1 526 527 528 529 530 531 532 605