Srimad-Bhagavatam 1.9.16

posted in: English 0

ŚB 1.9.16 न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् । यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥ na hy asya karhicid rājan pumān veda vidhitsitam yad vijijñāsayā yuktā muhyanti kavayo ’pi hi Synonyms na — never; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.12

posted in: English 0

ŚB 1.9.12 अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दना: । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रया: ॥ १२ ॥ aho kaṣṭam aho ’nyāyyaṁ yad yūyaṁ dharma-nandanāḥ jīvituṁ nārhatha kliṣṭaṁ vipra-dharmācyutāśrayāḥ Synonyms aho — oh; kaṣṭam — what terrible sufferings; aho — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.9

posted in: English 0

ŚB 1.9.9 तान् समेतान् महाभागानुपलभ्य वसूत्तम: । पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥ tān sametān mahā-bhāgān upalabhya vasūttamaḥ pūjayām āsa dharma-jño deśa-kāla-vibhāgavit Synonyms tān — all of them; sametān — assembled together; mahā–bhāgān — all greatly … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.4

posted in: English 0

ŚB 1.9.4 द‍ृष्ट्वा निपतितं भूमौ दिवश्‍च्युतमिवामरम् । प्रणेमु: पाण्डवा भीष्मं सानुगा: सह चक्रिणा ॥ ४ ॥ dṛṣṭvā nipatitaṁ bhūmau divaś cyutam ivāmaram praṇemuḥ pāṇḍavā bhīṣmaṁ sānugāḥ saha cakriṇā Synonyms dṛṣṭvā — thus seeing; nipatitam — lying … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.1

posted in: English 0

ŚB 1.9.1 सूत उवाच इति भीत: प्रजाद्रोहात्सर्वधर्मविवित्सया । ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥ १ ॥ sūta uvāca iti bhītaḥ prajā-drohāt sarva-dharma-vivitsayā tato vinaśanaṁ prāgād yatra deva-vrato ’patat Synonyms sūtaḥ uvāca — Śrī Sūta Gosvāmī said; … Read More

Share/Cuota/Condividi:

Filosofie dell’India – Indice

posted in: Italiano 0

I file non sono accessibili online. Potete acquistare il libro cliccando qui sopra.   Parole introduttive I Darshana: Il Vedanta, part 1 I Darshana: Il Vedanta, part 2 I Darshana: lo Yoga I Darshana: il Sankhya … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.27

posted in: English 0

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥ praśānta-manasaṁ hy enaṁ yoginaṁ sukham uttamam upaiti śānta-rajasaṁ brahma-bhūtam akalmaṣam Synonyms praśānta — peaceful, fixed on the lotus feet of Kṛṣṇa; manasam — whose mind; … Read More

Share/Cuota/Condividi:
1 528 529 530 531 532 533 534 608