Srimad-Bhagavatam 1.7.33
ŚB 1.7.33 तत आसाद्य तरसा दारुणं गौतमीसुतम् । बबन्धामर्षताम्राक्ष: पशुं रशनया यथा ॥ ३३ ॥ tata āsādya tarasā dāruṇaṁ gautamī-sutam babandhāmarṣa-tāmrākṣaḥ paśuṁ raśanayā yathā Synonyms tataḥ — thereupon; āsādya — arrested; tarasā — dexterously; dāruṇam — … Read More