Srimad-Bhagavatam, all the cantos one by one

posted in: English 0

  Srimad-Bhagavatam, Canto 1 Srimad-Bhagavatam, Canto 2 Srimad-Bhagavatam, Canto 3 Srimad-Bhagavatam, Canto 4 Srimad-Bhagavatam, Canto 5 Srimad-Bhagavatam, Canto 6 Srimad-Bhagavatam, Canto 7 Srimad-Bhagavatam, Canto 8 Srimad-Bhagavatam, Canto 9 Srimad-Bhagavatam, Canto 10 Srimad-Bhagavatam, Canto 11 Srimad-Bhagavatam, Canto … Read More

Share/Cuota/Condividi:

Pasya (pasha) meaning    

posted in: English 0

#pasya    #pashya   आकाशं पश्य phrase AkAzaM pazya look at the sky   वैद्यं पश्यतु sent. vaidyaM pazyatu Consult a doctor.   अस्य रुचिं पश्यतु sent. asya ruciM pazyatu Taste this, please.   अस्तु, पुनः … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.21

posted in: English 0

ŚB 2.3.21 भार: परं पट्टकिरीटजुष्ट – मप्युत्तमाङ्गं न नमेन्मुकुन्दम् । शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१ ॥ bhāraḥ paraṁ paṭṭa-kirīṭa-juṣṭam apy uttamāṅgaṁ na namen mukundam śāvau karau no kurute saparyāṁ harer lasat-kāñcana-kaṅkaṇau vā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.22

posted in: English 0

ŚB 2.3.22 बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२ ॥ barhāyite te nayane narāṇāṁ liṅgāni viṣṇor na nirīkṣato ye pādau nṛṇāṁ tau druma-janma-bhājau kṣetrāṇi nānuvrajato … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.17

posted in: English 0

ŚB 2.3.17 आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १७ ॥ āyur harati vai puṁsām udyann astaṁ ca yann asau tasyarte yat-kṣaṇo nīta uttama-śloka-vārtayā Synonyms āyuḥ — duration of life; harati — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.12

posted in: English 0

ŚB 2.3.12 ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्र – मात्मप्रसाद उत यत्र गुणेष्वसङ्ग: । कैवल्यसम्मतपथस्त्वथ भक्तियोग: को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२ ॥ jñānaṁ yad āpratinivṛtta-guṇormi-cakram ātma-prasāda uta yatra guṇeṣv asaṅgaḥ kaivalya-sammata-pathas tv atha bhakti-yogaḥ ko nirvṛto hari-kathāsu … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.9

posted in: English 0

ŚB 2.3.9 राज्यकामो मनून् देवान् निऋर्तिं त्वभिचरन् यजेत् । कामकामो यजेत् सोममकाम: पुरुषं परम् ॥ ९ ॥ rājya-kāmo manūn devān nirṛtiṁ tv abhicaran yajet kāma-kāmo yajet somam akāmaḥ puruṣaṁ param Synonyms rājya–kāmaḥ — anyone desiring an … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.27

posted in: English 0

Bg. 14.27 ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥ brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca śāśvatasya ca dharmasya sukhasyaikāntikasya ca Synonyms brahmaṇaḥ — of the impersonal brahma-jyotir; hi — certainly; pratiṣṭhā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.26

posted in: English 0

Bg. 14.26 मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥ māṁ ca yo ’vyabhicāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate Synonyms mām — unto Me; ca — also; yaḥ — a … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.21

posted in: English 0

Bg. 14.21 अर्जुन उवाच कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचार: कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ २१ ॥ arjuna uvāca kair liṅgais trīn guṇān etān atīto bhavati prabho kim-ācāraḥ kathaṁ caitāṁs trīn guṇān ativartate Synonyms arjunaḥ uvāca — Arjuna said; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.19

posted in: English 0

Bg. 14.19 नान्यं गुणेभ्य: कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भ‍ावं सोऽधिगच्छति ॥ १९ ॥ nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati guṇebhyaś ca paraṁ vetti mad-bhāvaṁ so ’dhigacchati Synonyms na — no; anyam — other; guṇebhyaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.20

posted in: English 0

Bg. 14.20 गुणानेतानतीत्य त्रीन्देही देहसमुद्भ‍वान् । जन्ममृत्युजरादु:खैर्विमुक्तोऽमृतमश्न‍ुते ॥ २० ॥ guṇān etān atītya trīn dehī deha-samudbhavān janma-mṛtyu-jarā-duḥkhair vimukto ’mṛtam aśnute Synonyms guṇān — qualities; etān — all these; atītya — transcending; trīn — three; dehī — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.16

posted in: English 0

Bg. 14.16 कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दु:खमज्ञानं तमस: फलम् ॥ १६ ॥ karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam rajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam Synonyms karmaṇaḥ — of work; su–kṛtasya — pious; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.17

posted in: English 0

Bg. 14.17 सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥ sattvāt sañjāyate jñānaṁ rajaso lobha eva ca pramāda-mohau tamaso bhavato ’jñānam eva ca Synonyms sattvāt — from the mode of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.18

posted in: English 0

Bg. 14.18 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा: । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा: ॥ १८ ॥ ūrdhvaṁ gacchanti sattva-sthā madhye tiṣṭhanti rājasāḥ jaghanya-guṇa-vṛtti-sthā adho gacchanti tāmasāḥ Synonyms ūrdhvam — upwards; gacchanti — go; sattva–sthāḥ — those … Read More

Share/Cuota/Condividi:

Bhagavad-gita 14.15

posted in: English 0

Bg. 14.15 रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥ rajasi pralayaṁ gatvā karma-saṅgiṣu jāyate tathā pralīnas tamasi mūḍha-yoniṣu jāyate Synonyms rajasi — in passion; pralayam — dissolution; gatvā — attaining; … Read More

Share/Cuota/Condividi:
1 388 389 390 391 392 393 394 427