Bhagavad-gita 16.24

posted in: English 0

Bg. 16.24 तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ २४ ॥ tasmāc chāstraṁ pramāṇaṁ te kāryākārya-vyavasthitau jñātvā śāstra-vidhānoktaṁ karma kartum ihārhasi Synonyms tasmāt — therefore; śāstram — the scriptures; pramāṇam — evidence; te … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.11.

posted in: English 0

  श्री भगवानुवाच अशोच्यनन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥   śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ Synonyms śrī-bhagavān uvāca — the Supreme Personality of Godhead … Read More

Share/Cuota/Condividi:

Siksastakam (only english)

posted in: English 0

  The eight ślokas completed by the Lord are: 1 Glory to the Śrī Kṛṣṇa saṅkīrtana, which cleanses the heart of all the dust accumulated for years and extinguishes the fire of conditional life, of repeated … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.10.

posted in: English 0

  तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरूभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥ tam uvāca hṛṣīkeśaḥ prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṁ vacaḥ Synonyms tam — unto him; uvāca — said; hṛṣīkeśaḥ — the master … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.22

posted in: English 0

Bg. 16.22 एतैर्विमुक्त: कौन्तेय तमोद्वारैस्त्रिभिर्नर: । आचरत्यात्मन: श्रेयस्ततो याति परां गतिम् ॥ २२ ॥ etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ ācaraty ātmanaḥ śreyas tato yāti parāṁ gatim Synonyms etaiḥ — from these; vimuktaḥ — being liberated; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.23

posted in: English 0

Bg. 16.23 य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: । न स सिद्धिमवाप्‍नोति न सुखं न परां गतिम् ॥ २३ ॥ yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim Synonyms yaḥ — anyone … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.9.

posted in: English 0

  सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दामुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥   sañjaya uvāca evam uktvā hṛṣīkeśaṁ guḍākeśaḥ paran-tapaḥ na yotsya iti govindam uktvā tūṣṇīṁ babhūva ha Synonyms sañjayaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.20

posted in: English 0

Bg. 16.20 आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥ āsurīṁ yonim āpannā mūḍhā janmani janmani mām aprāpyaiva kaunteya tato yānty adhamāṁ gatim Synonyms āsurīm — demoniac; yonim — species; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.8.

posted in: English 0

  न हि प्रपश्यामि ममापनुद्याद् – यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूभावसपत्‍नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥   na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṁ rājyaṁ surāṇām api cādhipatyam   Synonyms na … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.17

posted in: English 0

Bg. 16.17 आत्मसम्भाविता: स्तब्धा धनमानमदान्विता: । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥ ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ yajante nāma-yajñais te dambhenāvidhi-pūrvakam Synonyms ātma–sambhāvitāḥ — self-complacent; stabdhāḥ — impudent; dhana–māna — of wealth and false prestige; mada — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.16

posted in: English 0

Bg. 16.16 अनेकचित्तविभ्रान्ता मोहजालसमावृता: । प्रसक्ता: कामभोगेषु पतन्ति नरकेऽश‍ुचौ ॥ १६ ॥ aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ prasaktāḥ kāma-bhogeṣu patanti narake ’śucau Synonyms aneka — numerous; citta — by anxieties; vibhrāntāḥ — perplexed; moha — of illusions; jāla — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.13-15

posted in: English 0

Bg. 16.13-15 इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ असौ मया हत: शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.11-12

posted in: English 0

Bg. 16.11-12 चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता: । कामोपभोगपरमा एतावदिति निश्चिता: ॥ ११ ॥ आशापाशशतैर्बद्धा: कामक्रोधपरायणा: । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥ cintām aparimeyāṁ ca pralayāntām upāśritāḥ kāmopabhoga-paramā etāvad iti niścitāḥ āśā-pāśa-śatair baddhāḥ kāma-krodha-parāyaṇāḥ īhante kāma-bhogārtham anyāyenārtha-sañcayān Synonyms … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.10

posted in: English 0

Bg. 16.10 काममाश्रित्य दुष्पूरं दम्भमानमदान्विता: । मोहाद्‍गृहीत्वासद्‍ग्राहान्प्रवर्तन्तेऽश‍ुचिव्रता: ॥ १० ॥ kāmam āśritya duṣpūraṁ dambha-māna-madānvitāḥ mohād gṛhītvāsad-grāhān pravartante ’śuci-vratāḥ Synonyms kāmam — lust; āśritya — taking shelter of; duṣpūram — insatiable; dambha — of pride; māna — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.8

posted in: English 0

Bg. 16.8 असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ८ ॥ asatyam apratiṣṭhaṁ te jagad āhur anīśvaram aparaspara-sambhūtaṁ kim anyat kāma-haitukam Synonyms asatyam — unreal; apratiṣṭham — without foundation; te — they; jagat — the cosmic … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.9

posted in: English 0

Bg. 16.9 एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धय: । प्रभवन्त्युग्रकर्माण: क्षयाय जगतोऽहिता: ॥ ९ ॥ etāṁ dṛṣṭim avaṣṭabhya naṣṭātmāno ’lpa-buddhayaḥ prabhavanty ugra-karmāṇaḥ kṣayāya jagato ’hitāḥ Synonyms etām — this; dṛṣṭim — vision; avaṣṭabhya — accepting; naṣṭa — having lost; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.7

posted in: English 0

Bg. 16.7 प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा: । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥ pravṛttiṁ ca nivṛttiṁ ca janā na vidur āsurāḥ na śaucaṁ nāpi cācāro na satyaṁ teṣu … Read More

Share/Cuota/Condividi:

Bhagavad-gita 16.4

posted in: English 0

Bg. 16.4 दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥ dambho darpo ’bhimānaś ca krodhaḥ pāruṣyam eva ca ajñānaṁ cābhijātasya pārtha sampadam āsurīm Synonyms dambhaḥ — pride; darpaḥ — arrogance; abhimānaḥ … Read More

Share/Cuota/Condividi:

Introduction

posted in: English 0

Introduction The conception of God and the conception of Absolute Truth are not on the same level. The Śrīmad-Bhāgavatam hits on the target of the Absolute Truth. The conception of God indicates the controller, whereas the … Read More

Share/Cuota/Condividi:
1 387 388 389 390 391 392 393 428