Srimad-Bhagavatam 1.1.18 – athākhyāhi harer dhīmann

posted in: English 0

ŚB 1.1.18 अथाख्याहिहरेर्धीमन्नवतारकथा: शुभा: । लीला विदधत: स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥ athākhyāhi harer dhīmann avatāra-kathāḥ śubhāḥ līlā vidadhataḥ svairam īśvarasyātma-māyayā   atha — therefore; ākhyāhi — describe; hareḥ — of the Lord; dhīman — O sagacious … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.17 – tasya karmāṇy udārāṇi

posted in: English 0

ŚB 1.1.17 तस्य कर्माण्युदाराणि परिगीतानि सूरिभि: । ब्रूहि न: श्रद्दधानानां लीलया दधत: कला: ॥ १७ ॥ tasya karmāṇy udārāṇi parigītāni sūribhiḥ brūhi naḥ śraddadhānānāṁ līlayā dadhataḥ kalāḥ   tasya — His; karmāṇi — transcendental acts; udārāṇi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.14 – āpannaḥ saṁsṛtiṁ ghorāṁ

posted in: English 0

ŚB 1.1.14 आपन्न: संसृतिं घोरां यन्नाम विवशो गृणन् । तत: सद्यो विमुच्येत यद्ब‍िभेति स्वयं भयम् ॥ १४ ॥ āpannaḥ saṁsṛtiṁ ghorāṁ yan-nāma vivaśo gṛṇan tataḥ sadyo vimucyeta yad bibheti svayaṁ bhayam   āpannaḥ — being entangled; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.13 – tan naḥ śuśrūṣamāṇānām

posted in: English 0

ŚB 1.1.13 तन्न: शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥ tan naḥ śuśrūṣamāṇānām arhasy aṅgānuvarṇitum yasyāvatāro bhūtānāṁ kṣemāya ca bhavāya ca   tat — those; naḥ — unto us; śuśrūṣamāṇānām — those … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.11 – bhūrīṇi bhūri-karmāṇi

posted in: English 0

ŚB 1.1.11 भूरीणि भूरिकर्माणि श्रोतव्यानि विभागश: । अत: साधोऽत्र यत्सारं समुद्‍धृत्य मनीषया । ब्रूहि भद्रायभूतानां येनात्मा सुप्रसीदति ॥ ११ ॥ bhūrīṇi bhūri-karmāṇi śrotavyāni vibhāgaśaḥ ataḥ sādho ’tra yat sāraṁ samuddhṛtya manīṣayā brūhi bhadrāya bhūtānām yenātmā suprasīdati … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.10 – prāyeṇālpāyuṣaḥ sabhya

posted in: English 0

  ŚB 1.1.10 प्रायेणाल्पायुष: सभ्य कलावस्मिन् युगे जना: । मन्दा: सुमन्दमतयो मन्दभाग्या ह्युपद्रुता: ॥ १० ॥ prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ mandāḥ sumanda-matayo manda-bhāgyā hy upadrutāḥ   prāyeṇa — almost always; alpa — meager; āyuṣaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.9 – tatra tatrāñjasāyuṣman

posted in: English 0

ŚB 1.1.9 तत्र तत्राञ्जसायुष्मन् भवता यद्विनिश्चितम् । पुंसामेकान्तत: श्रेयस्तन्न: शंसितुमर्हसि ॥ ९ ॥   tatra tatrāñjasāyuṣman bhavatā yad viniścitam puṁsām ekāntataḥ śreyas tan naḥ śaṁsitum arhasi   Synonyms tatra — thereof; tatra — thereof; añjasā — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.8 – vettha tvaṁ saumya tat sarvaṁ

posted in: English 0

ŚB 1.1.8 वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् । ब्रूयु: स्‍निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥ vettha tvaṁ saumya tat sarvaṁ tattvatas tad-anugrahāt brūyuḥ snigdhasya śiṣyasya guravo guhyam apy uta   Synonyms vettha — you are … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.7 – yāni veda-vidāṁ śreṣṭho

posted in: English 0

ŚB 1.1.7 यानि वेदविदां श्रेष्ठो भगवान् बादरायण: । अन्ये च मुनय: सूत परावरविदो विदु: ॥ ७ ॥ yāni veda-vidāṁ śreṣṭho bhagavān bādarāyaṇaḥ anye ca munayaḥ sūta parāvara-vido viduḥ   Synonyms yāni — all that; veda-vidām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.6 – tvayā khalu purāṇāni

posted in: English 0

Srimad-Bhagavatam 1.1.6 त्वया खलु पुराणानि सेतिहासानि चानघ । आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ ६ ॥ ṛṣaya ūcuḥ tvayā khalu purāṇāni setihāsāni cānagha ākhyātāny apy adhītāni dharma-śāstrāṇi yāny uta   Synonyms ṛṣayaḥ — the sages; ūcuḥ — said; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.5 – ta ekada tu munayah

posted in: English 0

त एकदा तु मुनय: प्रातर्हुतहुताग्नय: । सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥ ५ ॥ ta ekadā tu munayaḥ prātar huta-hutāgnayaḥ sat-kṛtaṁ sūtam āsīnaṁ papracchur idam ādarāt Synonyms te — the sages; ekadā — one day; tu — but; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.4 – naimiṣe ’nimiṣa-kṣetre

posted in: English 0

  नैमिषेऽनिमिषक्षेत्रे ऋषय: शौनकादय: । सत्रं स्वर्गायलोकाय सहस्रसममासत ॥ ४ ॥ naimiṣe ’nimiṣa-kṣetre ṛṣayaḥ śaunakādayaḥ satraṁ svargāya lokāya sahasra-samam āsata Synonyms naimiṣe — in the forest known as Naimiṣāraṇya; animiṣa-kṣetre — the spot which is especially … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.3 – nigama kalpa taror galitam phalam

posted in: English 0

  निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुका: ॥ ३ ॥ nigama-kalpa-taror galitaṁ phalaṁ śuka-mukhād amṛta-drava-saṁyutam pibata bhāgavataṁ rasam ālayam muhur aho rasikā bhuvi bhāvukāḥ Synonyms nigama — the Vedic literatures; kalpa-taroḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.2 – dharma projjhita kaitavo

posted in: English 0

  1.1.2 – dharma projjhita kaitavo धर्म: प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वर: सद्यो हृद्यवरुध्यतेऽत्र कृतिभि: शुश्रूषुभिस्तत्क्षणात् ॥ २ ॥ dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ vedyaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.1 – janmadi asya yatah

posted in: English 0

1.1.1 – janmadi asya yatah ॐ नमो भगवते वासुदेवाय जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञ: स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरय: । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥ oṁ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.14.

posted in: English 0

  मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥ mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata Synonyms mātrā-sparśāḥ — sensory perception; tu — only; kaunteya — O son of Kuntī; śīta — winter; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.13.

posted in: English 0

  देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥   dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati Synonyms dehinaḥ — of the embodied; asmin — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.12.

posted in: English 0

  न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव नभविष्यामः सर्वे वयमतः परम् ॥ १२ ॥ na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param … Read More

Share/Cuota/Condividi:
1 386 387 388 389 390 391 392 428