Bhagavad-gita 13.35

posted in: English 0

Bg. 13.35 क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३५ ॥ kṣetra-kṣetrajñayor evam antaraṁ jñāna-cakṣuṣā bhūta-prakṛti-mokṣaṁ ca ye vidur yānti te param Synonyms kṣetra — of the body; kṣetra–jñayoḥ — of the proprietor … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.26

posted in: English 0

Bg. 13.26 अन्ये त्वेवमजानन्त: श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणा: ॥ २६ ॥ anye tv evam ajānantaḥ śrutvānyebhya upāsate te ’pi cātitaranty eva mṛtyuṁ śruti-parāyaṇāḥ Synonyms anye — others; tu — but; evam — thus; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.19

posted in: English 0

Bg. 13.19 इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासत: । मद्भ‍क्त एतद्विज्ञाय मद्भ‍ावायोपपद्यते ॥ १९ ॥ iti kṣetraṁ tathā jñānaṁ jñeyaṁ coktaṁ samāsataḥ mad-bhakta etad vijñāya mad-bhāvāyopapadyate Synonyms iti — thus; kṣetram — the field of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 13.5

posted in: English 0

Bg. 13.5 ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधै: पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भ‍िर्विनिश्चितै: ॥ ५ ॥ ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak brahma-sūtra-padaiś caiva hetumadbhir viniścitaiḥ Synonyms ṛṣibhiḥ — by the wise sages; bahudhā — in many ways; gītam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.36

posted in: English 0

ŚB 2.2.36 तस्मात् सर्वात्मना राजन् हरि: सर्वत्र सर्वदा । श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३६ ॥ tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā śrotavyaḥ kīrtitavyaś ca smartavyo bhagavān nṛṇām Synonyms tasmāt — therefore; sarva — all; ātmanā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.32

posted in: English 0

ŚB 2.2.32 एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च । ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेव: ॥ ३२ ॥ ete sṛtī te nṛpa veda-gīte tvayābhipṛṣṭe ca sanātane ca ye vai purā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.29

posted in: English 0

ŚB 2.2.29 घ्राणेन गन्धं रसनेन वै रसं रूपं च द‍ृष्टय‍ा श्वसनं त्वचैव । श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी ॥ २९ ॥ ghrāṇena gandhaṁ rasanena vai rasaṁ rūpaṁ ca dṛṣṭyā śvasanaṁ tvacaiva śrotreṇa copetya nabho-guṇatvaṁ prāṇena … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.26

posted in: English 0

ŚB 2.2.26 अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६ ॥ atho anantasya mukhānalena dandahyamānaṁ sa nirīkṣya viśvam niryāti siddheśvara-yuṣṭa-dhiṣṇyaṁ yad dvai-parārdhyaṁ tad u pārameṣṭhyam Synonyms atho — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.33

posted in: English 0

ŚB 2.2.33 न ह्यतोऽन्य: शिव: पन्था विशत: संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३ ॥ na hy ato ’nyaḥ śivaḥ panthā viśataḥ saṁsṛtāv iha vāsudeve bhagavati bhakti-yogo yato bhavet Synonyms na — never; hi — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.23

posted in: English 0

ŚB 2.2.23 योगेश्वराणां गतिमाहुरन्त- र्बहिस्त्रिलोक्या: पवनान्तरात्मनाम् । न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २३ ॥ yogeśvarāṇāṁ gatim āhur antar- bahis-tri-lokyāḥ pavanāntar-ātmanām na karmabhis tāṁ gatim āpnuvanti vidyā-tapo-yoga-samādhi-bhājām Synonyms yoga–īśvarāṇām — of the great saints and devotees; gatim … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.18

posted in: English 0

ŚB 2.2.18 परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षव: । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥ १८ ॥ paraṁ padaṁ vaiṣṇavam āmananti tad yan neti netīty atad utsisṛkṣavaḥ visṛjya daurātmyam ananya-sauhṛdā hṛdopaguhyārha-padaṁ pade pade Synonyms param — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.15

posted in: English 0

ŚB 2.2.15 स्थिरं सुखं चासनमास्थितो यति- र्यदा जिहासुरिममङ्ग लोकम् । काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन्मनसा जितासु: ॥ १५ ॥ sthiraṁ sukhaṁ cāsanam āsthito yatir yadā jihāsur imam aṅga lokam kāle ca deśe … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.20

posted in: English 0

ŚB 2.2.20 नाभ्यां स्थितं हृद्यधिरोप्य तस्मा- दुदानगत्योरसि तं नयेन्मुनि: । ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत् ॥ २० ॥ nābhyāṁ sthitaṁ hṛdy adhiropya tasmād udāna-gatyorasi taṁ nayen muniḥ tato ’nusandhāya dhiyā manasvī sva-tālu-mūlaṁ śanakair nayeta Synonyms nābhyām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.13

posted in: English 0

ŚB 2.2.13 एकैकशोऽङ्गानि धियानुभावयेत् पादादि यावद्धसितं गदाभृत: । जितं जितं स्थानमपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा ॥ १३ ॥ ekaikaśo ’ṅgāni dhiyānubhāvayet pādādi yāvad dhasitaṁ gadābhṛtaḥ jitaṁ jitaṁ sthānam apohya dhārayet paraṁ paraṁ śuddhyati dhīr yathā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.14

posted in: English 0

ŚB 2.2.14 यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोग: । तावत् स्थवीय: पुरुषस्य रूपं क्रियावसाने प्रयत: स्मरेत ॥ १४ ॥ yāvan na jāyeta parāvare ’smin viśveśvare draṣṭari bhakti-yogaḥ tāvat sthavīyaḥ puruṣasya rūpaṁ kriyāvasāne prayataḥ smareta Synonyms yāvat — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.11

posted in: English 0

ŚB 2.2.11 विभूषितं मेखलयाङ्गुलीयकै- र्महाधनैर्नूपुरकङ्कणादिभि: । स्निग्धामलाकुञ्चितनीलकुन्तलै- र्विरोचमानाननहासपेशलम् ॥ ११ ॥ vibhūṣitaṁ mekhalayāṅgulīyakair mahā-dhanair nūpura-kaṅkaṇādibhiḥ snigdhāmalākuñcita-nīla-kuntalair virocamānānana-hāsa-peśalam Synonyms vibhūṣitam — well decorated; mekhalayā — with an ornamental wreath about the waist; aṅgulīyakaiḥ — by finger rings; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.9

posted in: English 0

ŚB 2.2.9 प्रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् । लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥ ९ ॥ prasanna-vaktraṁ nalināyatekṣaṇaṁ kadamba-kiñjalka-piśaṅga-vāsasam lasan-mahā-ratna-hiraṇmayāṅgadaṁ sphuran-mahā-ratna-kirīṭa-kuṇḍalam Synonyms prasanna — expresses happiness; vaktram — mouth; nalina–āyata — spread like the petals of a lotus; īkṣaṇam — eyes; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.6

posted in: English 0

ŚB 2.2.6 एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवाननन्त: । तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥ evaṁ sva-citte svata eva siddha ātmā priyo ’rtho bhagavān anantaḥ taṁ nirvṛto niyatārtho bhajeta saṁsāra-hetūparamaś ca yatra … Read More

Share/Cuota/Condividi:
1 390 391 392 393 394 395 396 427