Bhagavad-gita 5.4.

posted in: English 0

  सां‍ख्ययोगौ पृथग्बाला: प्रवदन्ति न पण्डिता: । एकमप्यास्थित: सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥ sāṅkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ ekam apy āsthitaḥ samyag ubhayor vindate phalam   Synonyms sāṅkhya — analytical study of the material world; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.1.

posted in: English, Area2 0

  अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥ arjuna uvāca sannyāsaṁ karmaṇāṁ kṛṣṇa punar yogaṁ ca śaṁsasi yac chreya etayor ekaṁ tan me brūhi su-niścitam   … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.36

posted in: English 0

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥ dyūtaṁ chalayatām asmi tejas tejasvinām aham jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām aham Synonyms dyūtam — gambling; chalayatām — of all cheats; asmi — I … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.47

posted in: English 0

ŚB 1.7.47 मा रोदीदस्य जननी गौतमी पतिदेवता । यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहु: ॥ ४७ ॥ mā rodīd asya jananī gautamī pati-devatā yathāhaṁ mṛta-vatsārtā rodimy aśru-mukhī muhuḥ Synonyms mā — do not; rodīt — make cry; asya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.44

posted in: English 0

ŚB 1.7.44 सरहस्यो धनुर्वेद: सविसर्गोपसंयम: । अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥ sarahasyo dhanur-vedaḥ savisargopasaṁyamaḥ astra-grāmaś ca bhavatā śikṣito yad-anugrahāt Synonyms sa–rahasyaḥ — confidential; dhanuḥ–vedaḥ — knowledge in the art of manipulating bows and arrows; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.37

posted in: English 0

ŚB 1.7.37 स्वप्राणान् य: परप्राणै: प्रपुष्णात्यघृण: खल: । तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यध: पुमान् ॥ ३७ ॥ sva-prāṇān yaḥ para-prāṇaiḥ prapuṣṇāty aghṛṇaḥ khalaḥ tad-vadhas tasya hi śreyo yad-doṣād yāty adhaḥ pumān Synonyms sva–prāṇān — one’s own life; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.30

posted in: English 0

ŚB 1.7.30 संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥ saṁhatyānyonyam ubhayos tejasī śara-saṁvṛte āvṛtya rodasī khaṁ ca vavṛdhāte ’rka-vahnivat Synonyms saṁhatya — by combination of; anyonyam — one another; ubhayoḥ — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.23

posted in: English 0

ŚB 1.7.23 त्वमाद्य: पुरुष: साक्षादीश्वर: प्रकृते: पर: । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥ tvam ādyaḥ puruṣaḥ sākṣād īśvaraḥ prakṛteḥ paraḥ māyāṁ vyudasya cic-chaktyā kaivalye sthita ātmani Synonyms tvam ādyaḥ — You are … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.20

posted in: English 0

ŚB 1.7.20 अथोपस्पृश्य सलिलं सन्दधे तत्समाहित: । अजानन्नपि संहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥ athopaspṛśya salilaṁ sandadhe tat samāhitaḥ ajānann api saṁhāraṁ prāṇa-kṛcchra upasthite Synonyms atha — thus; upaspṛśya — touching in sanctity; salilam — water; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.17

posted in: English 0

ŚB 1.7.17 इति प्रियां वल्गुविचित्रजल्पै: स सान्‍त्वयित्वाच्युतमित्रसूत: । अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥ iti priyāṁ valgu-vicitra-jalpaiḥ sa sāntvayitvācyuta-mitra-sūtaḥ anvādravad daṁśita ugra-dhanvā kapi-dhvajo guru-putraṁ rathena Synonyms iti — thus; priyām — unto the dear; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.16

posted in: English 0

ŚB 1.7.16 तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धो: शिर आततायिन: । गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत्‍स्‍नास्यसि दग्धपुत्रा ॥ १६ ॥ tadā śucas te pramṛjāmi bhadre yad brahma-bandhoḥ śira ātatāyinaḥ gāṇḍīva-muktair viśikhair upāhare tvākramya yat snāsyasi dagdha-putrā Synonyms tadā — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.11

posted in: English 0

ŚB 1.7.11 हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणि: । अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रिय: ॥ ११ ॥ harer guṇākṣipta-matir bhagavān bādarāyaṇiḥ adhyagān mahad ākhyānaṁ nityaṁ viṣṇu-jana-priyaḥ Synonyms hareḥ — of Hari, the Personality of Godhead; guṇa — transcendental attributes; ākṣipta — being … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.9

posted in: English 0

ŚB 1.7.9 शौनक उवाच स वै निवृत्तिनिरत: सर्वत्रोपेक्षको मुनि: । कस्य वा बृहतीमेतामात्माराम: समभ्यसत् ॥ ९ ॥ śaunaka uvāca sa vai nivṛtti-nirataḥ sarvatropekṣako muniḥ kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat Synonyms śaunakaḥ uvāca — Śrī Śaunaka … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.8

posted in: English, Area2 0

ŚB 1.7.8 स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकमध्यापयामास निवृत्तिनिरतं मुनि: ॥ ८ ॥ sa saṁhitāṁ bhāgavatīṁ kṛtvānukramya cātma-jam śukam adhyāpayām āsa nivṛtti-nirataṁ muniḥ Synonyms saḥ — that; saṁhitām — Vedic literature; bhāgavatīm — in relation … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.42.

posted in: English, Area2 0

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥ tasmād ajñāna-sambhūtaṁ hṛt-sthaṁ jñānāsinātmanaḥ chittvainaṁ saṁśayaṁ yogam ātiṣṭhottiṣṭha bhārata   Synonyms tasmāt — therefore; ajñāna-sambhūtam — born of ignorance; hṛt-stham — situated in the heart; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.39.

posted in: English 0

श्रद्धावाँल्ल‍भते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥ śraddhāvāḻ labhate jñānaṁ tat-paraḥ saṁyatendriyaḥ jñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati   Synonyms śraddhā-vān — a faithful man; labhate — achieves; jñānam — knowledge; tat-paraḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.35.

posted in: English 0

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषाणि द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥ yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍava yena bhūtāny aśeṣā ṇi drakṣyasy ātmany atho mayi   Synonyms yat — which; jñātvā — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.36.

posted in: English 0

  अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्ल‍वेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥ api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛt-tamaḥ sarvaṁ jñāna-plavenaiva vṛjinaṁ santariṣyasi   Synonyms api — even; cet — if; asi — you are; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.30.

posted in: English 0

  सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः । यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ॥ ३० ॥ sarve ’py ete yajña-vido yajña-kṣapita-kalmaṣāḥ yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam   Synonyms sarve — all; api — although apparently different; ete — these; yajña-vidaḥ — … Read More

Share/Cuota/Condividi:
1 483 484 485 486 487 488 489 649