Srimad-Bhagavatam 2.2.7

posted in: English 0

ŚB 2.2.7 कस्तां त्वनाद‍ृत्य परानुचिन्ता- मृते पशूनसतीं नाम कुर्यात् । पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ्जुषाणम् ॥ ७ ॥ kas tāṁ tv anādṛtya parānucintām ṛte paśūn asatīṁ nāma kuryāt paśyañ janaṁ patitaṁ vaitaraṇyāṁ sva-karmajān paritāpāñ juṣāṇam Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.2.3

posted in: English 0

ŚB 2.2.3 अत: कविर्नामसु यावदर्थ: स्यादप्रमत्तो व्यवसायबुद्धि: । सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाण: ॥ ३ ॥ ataḥ kavir nāmasu yāvad arthaḥ syād apramatto vyavasāya-buddhiḥ siddhe ’nyathārthe na yateta tatra pariśramaṁ tatra samīkṣamāṇaḥ Synonyms ataḥ — … Read More

Share/Cuota/Condividi:

Nityananda Prabhu

Some nectar about Lord Nityananda Prabhu: Lord Nityananda is the eternal associate of Caitanya Mahaprabhu, the Supreme Personality of Godhead. Rarely is the name Nimai (Caitanya Mahaprabhu) taken without that of Nitai (Lord Nityananda). Mahaprabhu cannot … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.37

posted in: English 0

ŚB 2.1.37 ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्‌घ्रिश्रितकृष्णवर्ण: । नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मक: कर्म वितानयोग: ॥ ३७ ॥ brahmānanaṁ kṣatra-bhujo mahātmā viḍ ūrur aṅghri-śrita-kṛṣṇa-varṇaḥ nānābhidhābhījya-gaṇopapanno dravyātmakaḥ karma vitāna-yogaḥ Synonyms brahma — the brāhmaṇas; ānanam — the face; kṣatra — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.31

posted in: English 0

ŚB 2.1.31 छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यम: स्‍नेहकला द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्ष: ॥ ३१ ॥ chandāṁsy anantasya śiro gṛṇanti daṁṣṭrā yamaḥ sneha-kalā dvijāni hāso janonmāda-karī ca māyā duranta-sargo yad-apāṅga-mokṣaḥ Synonyms chandāṁsi — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.29

posted in: English 0

ŚB 2.1.29 इन्द्रादयो बाहव आहुरुस्रा: कर्णौ दिश:श्रोत्रममुष्य शब्द: । नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्ध: ॥ २९ ॥ indrādayo bāhava āhur usrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ nāsatya-dasrau paramasya nāse ghrāṇo ’sya gandho mukham agnir iddhaḥ Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.26

posted in: English 0

ŚB 2.1.26 पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥ pātālam etasya hi pāda-mūlaṁ paṭhanti pārṣṇi-prapade rasātalam mahātalaṁ viśva-sṛjo ’tha gulphau talātalaṁ vai puruṣasya jaṅghe Synonyms pātālam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.19

posted in: English 0

ŚB 2.1.19 तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा । मनो निर्विषयं युक्त्वा तत: किञ्चन न स्मरेत् । पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥ tatraikāvayavaṁ dhyāyed avyucchinnena cetasā mano nirviṣayaṁ yuktvā tataḥ kiñcana na smaret padaṁ tat paramaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.20

posted in: English 0

ŚB 2.1.20 रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मन: । यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ २० ॥ rajas-tamobhyām ākṣiptaṁ vimūḍhaṁ mana ātmanaḥ yacched dhāraṇayā dhīro hanti yā tat-kṛtaṁ malam Synonyms rajaḥ — the passionate mode of nature; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.15

posted in: English 0

ŚB 2.1.15 अन्तकाले तु पुरुष आगते गतसाध्वस: । छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥ anta-kāle tu puruṣa āgate gata-sādhvasaḥ chindyād asaṅga-śastreṇa spṛhāṁ dehe ’nu ye ca tam Synonyms anta–kāle — at the last stage … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.1.9

posted in: English 0

ŚB 2.1.9 परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥ pariniṣṭhito ’pi nairguṇya uttama-śloka-līlayā gṛhīta-cetā rājarṣe ākhyānaṁ yad adhītavān Synonyms pariniṣṭhitaḥ — fully realized; api — in spite of; nairguṇye — in transcendence; uttama … Read More

Share/Cuota/Condividi:
1 485 486 487 488 489 490 491 604