Annaprasana Ceremony

posted in: English, Area2, DB 0

The literal translation of Annaprasana (Sanskrit: अन्नप्राशन, Annaprāśana, Bengali: অন্নপ্রাসান, Onnoprashon) is anna = rice and prasana = to enter. Annaprasana means introducing solid food to the child, i.e. feeding rice or solid food for the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.7. tvaṁ vā mṛṇāla-dhavalaḥ

posted in: English 0

#SB 1.17.7   त्वं वा मृणालधवल: पादैर्न्यून: पदा चरन् । वृषरूपेण किं कश्चिद् देवो न: परिखेदयन् ॥ ७ ॥   tvaṁ vā mṛṇāla-dhavalaḥ pādair nyūnaḥ padā caran vṛṣa-rūpeṇa kiṁ kaścid devo naḥ parikhedayan   tvam — … Read More

Share/Cuota/Condividi:

Vivarta-vada

posted in: Area2, DB, English 0

PDF   Vivartavada is an Advaita Vedanta theory of causation, postulated by post-Shankara Advaita advaitins,[1] regarding the universe as an “illusory transformation” of Brahman.[2]   It is also called vivartavada (lit. “superimpositionism”).   The synthesis of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.5. kas tvaṁ mac-charaṇe loke

posted in: English 0

#SB 1.17.5     कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवोऽसि वेशेण नटवत्कर्मणाद्विज: ॥ ५ ॥   kas tvaṁ mac-charaṇe loke balād dhaṁsy abalān balī nara-devo ’si veṣeṇa naṭavat karmaṇā ’dvijaḥ   kaḥ — who are; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.2. vṛṣaṁ mṛṇāla-dhavalaṁ

posted in: English 0

#SB 1.17.2     वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥   vṛṣaṁ mṛṇāla-dhavalaṁ mehantam iva bibhyatam vepamānaṁ padaikena sīdantaṁ śūdra-tāḍitam   vṛṣam — the bull; mṛṇāla–dhavalam — as white as … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.53 – śruti-vipratipannā te

posted in: English 0

#BG 2.53       श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥   śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi   śruti — of Vedic revelation; vipratipannā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.51 – karma-jaṁ buddhi-yuktā hi

posted in: English 0

#BG 2.51     कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥   karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam   karma–jam — due to fruitive activities; buddhi–yuktāḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.48 – yoga-sthaḥ kuru karmāṇi

posted in: English 0

#BG 2.48     योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥   yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate   yoga–sthaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.47 – karmaṇy evādhikāras te

posted in: English 0

#BG 2.47     कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥   karmaṇy evādhikāras te mā phaleṣu kadācana mā karma-phala-hetur bhūr mā te saṅgo ’stv akarmaṇi   karmaṇi — in prescribed … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.46 – yāvān artha uda-pāne

posted in: English 0

#BG 2.46     यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥   yāvān artha uda-pāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ   yāvān — all that; arthaḥ — is meant; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.38 – sukha-duḥkhe same kṛtvā

posted in: English 0

#BG 2.38     सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥   sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi   sukha — happiness; duḥkhe — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.37 – hato vā prāpsyasi svargaṁ

posted in: English 0

#BG 2.37   हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥   hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ   hataḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.34 – akīrtiṁ cāpi bhūtāni

posted in: English 0

#BG 2.34   अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥   akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām sambhāvitasya cākīrtir maraṇād atiricyate   akīrtim — infamy; ca — also; api — over and … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.32 – yadṛcchayā copapannaṁ

posted in: English 0

#BG 2.32     यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥   yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam   yadṛcchayā — by its own accord; ca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.30 – dehī nityam avadhyo ’yaṁ

posted in: English 0

#BG 2.30   देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥   dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi   dehī — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.26 – atha cainaṁ nitya-jātaṁ

posted in: English 0

#BG 2.26     अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २६ ॥   atha cainaṁ nitya-jātaṁ nityaṁ vā manyase mṛtam tathāpi tvaṁ mahā-bāho nainaṁ śocitum arhasi   atha … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.25 – avyakto ’yam acintyo ’yam

posted in: English 0

#BG 2.25   अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥   avyakto ’yam acintyo ’yam avikāryo ’yam ucyate tasmād evaṁ viditvainaṁ nānuśocitum arhasi   avyaktaḥ — invisible; ayam — this soul; acintyaḥ — inconceivable; ayam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.16 – nāsato vidyate bhāvo

posted in: English 0

#BG 2.16   नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥   nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntas tv anayos tattva-darśibhiḥ   na — never; asataḥ — of … Read More

Share/Cuota/Condividi:
1 238 239 240 241 242 243 244 650