Recetas – Kitchari
Necesario: 100 gr. de “soja verde”, 500 gr. de arroz semi integral, 300 gr. de verduras de temporada, 50 gr. de mantequilla fresca, un limón, sal, especias al gusto, perejil fresco. Este es el plato nacional … Read More
Necesario: 100 gr. de “soja verde”, 500 gr. de arroz semi integral, 300 gr. de verduras de temporada, 50 gr. de mantequilla fresca, un limón, sal, especias al gusto, perejil fresco. Este es el plato nacional … Read More
Querida Bhaktin ***, Por favor reciba mis bendiciones. Todas las glorias sean para Srila Prabhupada. Gracias por informarme de lo que está pasando en tu vida. Espero que pronto pueda volver a participar en videoconferencias … Read More
La historia completa de Dhritarastra Dada por Manonatha Dasa (ACBSP) el 10 de Enero de 2022 Video Link Audio Necesitamos sus donaciones para hacer más y mejor. Gracias por su generosidad … Read More
“Debemos arriesgarnos por Krishna, pero no en la medida en que pueda obstaculizar nuestro temperamento de conciencia de Krishna. Podemos correr un riesgo siempre que se pueda manejar fácilmente.” Carta a Tamala Krishna 01 de octubre … Read More
“Quien desee que Kṛṣṇa le reconozca como devoto, debe unirse a la misión de prédica, siguiendo el consejo de Śrī Caitanya Mahāprabhu. De ese modo, sin duda alguna, alcanzará los pies de loto de Śrī Kṛṣṇa … Read More
जितात्मन: प्रशान्तस्य परमात्मा समाहित: । शीतोष्णसुखदु:खेषु तथा मानापमानयो: ॥ ७ ॥ jitātmanaḥ praśāntasya paramātmā samāhitaḥ śītoṣṇa-sukha-duḥkheṣu tathā mānāpamānayoḥ jita–ātmanaḥ — of one who has conquered his mind; praśāntasya — who has attained tranquillity by such control … Read More
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्यतस्यैव शम: कारणमुच्यते ॥ ३ ॥ ārurukṣor muner yogaṁ karma kāraṇam ucyate yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate ārurukṣoḥ — who has just begun yoga; muneḥ — of the sage; yogam — the eightfold yoga system; karma — work; kāraṇam — … Read More
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥ bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśvaram suhṛdaṁ sarva-bhūtānāṁ jñātvā māṁ śāntim ṛcchati bhoktāram — the beneficiary; yajña — of sacrifices; tapasām — and … Read More
कामक्रोधविमुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥ kāma-krodha-vimuktānāṁ yatīnāṁ yata-cetasām abhito brahma-nirvāṇaṁ vartate viditātmanām kāma — from desires; krodha — and anger; vimuktānām — of those who are … Read More
शक्नोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्त: स सुखी नर: ॥ २३ ॥ śaknotīhaiva yaḥ soḍhuṁ prāk śarīra-vimokṣaṇāt kāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ śaknoti — is able; iha … Read More
ये हि संस्पर्शजा भोगा दु:खयोनय एव ते । आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: ॥ २२ ॥ ye hi saṁsparśa-jā bhogā duḥkha-yonaya eva te ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ ye — … Read More
इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिता: ॥ १९ ॥ ihaiva tair jitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ nirdoṣaṁ hi samaṁ brahma tasmād brahmaṇi te … Read More
Audio and pictures. Manonatha Dasa (ACBSP) giving Bhagavad-Gita class in Srila Prabhupada’s house, in # Vrindavana. Verse 6.41. Soon the full video will be published here. There were many devotees, although in the photos do not … Read More
khanda khanda hai deha, yaya yadi prana tabu ami vadane, na chadi hari-nama “Even if you cut my body into pieces and I give up my life, I will never stop chanting Lord Hari’s Holy Name!” … Read More
अत्रिर्वसिष्ठश्च्यवन: शरद्वा- नरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥ मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतम: पिप्पलाद: । मैत्रेय और्व: कवष: कुम्भयोनि- र्द्वैपायनो भगवान्नारदश्च ॥ १० ॥ atrir vasiṣṭhaś cyavanaḥ śaradvān ariṣṭanemir bhṛgur aṅgirāś … Read More
या वै लसच्छ्रीतुलसीविमिश्र- कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाण: ॥ ६ ॥ yā vai lasac-chrī-tulasī-vimiśra- kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrī punāti lokān ubhayatra seśān kas tāṁ na seveta mariṣyamāṇaḥ yā — the river … Read More
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥ jñānena tu tad ajñānaṁ yeṣāṁ nāśitam ātmanaḥ teṣām āditya-vaj jñānaṁ prakāśayati tat param jñānena — by knowledge; tu — but; tat … Read More