I Am the Same Rādhārāṇī, and Now We Are Meeting Together

Priyah so’yam Padyavali (383), by Srila Rupa Gosvami. priyaḥ so ‘yaṁ krishnaḥ saha-cari kuru-kṣetra-militas tathāhaṁ sā rādhā tad idam ubhayoḥ saṅgama-sukham tathāpy antaḥ-khelan- madhura-muralī-pañcama-juṣe mano me kālindī-pulina vipināya spṛhayati   My dear friend, now I have … Read More

Share/Cuota/Condividi:

Namabhasa Grants Liberation

posted in: English, Kadacha ENG 0

It is written in Bhakti-rasamrta-sindhu that even namabhasa destroys all sins and grants liberation. tam nirvyajam bhaja guna-nidhe pavananam sraddha-rajyan-matir atitaram uttamah-sloka-maulim prodyann antah-karana-kuhare hanta yan-nama-bhanor abhaso ‘pi ksapayati maha-pataka-dhvanta-rasim  O holder of all good qualities, … Read More

Share/Cuota/Condividi:

The Way of Sadhana-bhakti

posted in: English, Kadacha ENG 0

It is written in Bhakti-rasamrta-sindhu: adau sraddha tatah sadhu-sango ‘tha bhajana-kriya tato ‘nartha-nivrttih syat tato nistha rucis tatah athasaktis tato bhavas tatah premabhyudancati sadhakanam ayam premnah pradurbhave bhavet kramah  Pious activities such as serving unknowingly or … Read More

Share/Cuota/Condividi:
1 3 4 5 6 7 8 9 49