Sri Vrindadevyastaka (in English)

Eight Prayers Glorifying Srimati Vrinda Devi Translation by Baba Madhava Dasa   (1) gāńgeya-cāmpeya-taḍid-vinindi- rociḥ-pravāha-snapitātma-vṛnde! bandhūka-bandhu-dyuti-divya-vāso vṛnde! namas te caraṇāravindam (2) bimbādharoditvara-manda-hāsya- nāsāgra-muktā-dyuti-dīpitāsye vicitra-ratnābharaṇa-śriyāḍhye! vṛnde! namas te caraṇāravindam (3) samasta-vaikuṇṭha-śiromaṇau śrī- kṛṣṇasya vṛndāvana-dhanya-dhāmni dattādhikāre vṛṣabhānu-putryā vṛnde! … Read More

Share/Cuota/Condividi:

Festivals

posted in: English, Kadacha ENG 0

  In 1616 AD, following Sri Syamananda Prabhu’s order, Sri Rasikananda Prabhu organized the Panchama Dola Festival in Badakola. It was attended by several minor and major kings and by the Mughal Viceroy of Medinipur. Influenced … Read More

Share/Cuota/Condividi:
1 3 4 5 6 7 8 9 38