Srimad-Bhagavatam 2.3.13
ŚB 2.3.13 शौनक उवाच इत्यभिव्याहृतं राजा निशम्य भरतर्षभ: । किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम् ॥ १३ ॥ śaunaka uvāca ity abhivyāhṛtaṁ rājā niśamya bharatarṣabhaḥ kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṁ kavim Synonyms śaunakaḥ uvāca — Śaunaka said; … Read More


