Srimad-Bhagavatam 1.12.5

posted in: English 0

ŚB 1.12.5 सम्पद: क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५ ॥ sampadaḥ kratavo lokā mahiṣī bhrātaro mahī jambudvīpādhipatyaṁ ca yaśaś ca tri-divaṁ gatam Synonyms sampadaḥ — opulence; kratavaḥ — sacrifices; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.2

posted in: English 0

ŚB 1.12.2 तस्य जन्म महाबुद्धे: कर्माणि च महात्मन: । निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥ २ ॥ tasya janma mahā-buddheḥ karmāṇi ca mahātmanaḥ nidhanaṁ ca yathaivāsīt sa pretya gatavān yathā Synonyms tasya — his (of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.21

posted in: English 0

अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भ‍ीता: प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा: स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: ॥ २१ ॥ amī hi tvāṁ sura-saṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti svastīty uktvā maharṣi-siddha-saṅghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ Synonyms amī … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.28

posted in: English 0

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता: ॥ २८ ॥ yeṣāṁ tv anta-gataṁ pāpaṁ janānāṁ puṇya-karmaṇām te dvandva-moha-nirmuktā bhajante māṁ dṛḍha-vratāḥ Synonyms yeṣām — whose; tu — but; anta-gatam — completely eradicated; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.17

posted in: English 0

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥ १७ ॥ teṣāṁ jñānī nitya-yukta eka-bhaktir viśiṣyate priyo hi jñānino ’tyartham ahaṁ sa ca mama priyaḥ Synonyms teṣām — out of them; jñānī … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.15

posted in: English 0

न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा: । माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥ १५ ॥ na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛta-jñānā āsuraṁ bhāvam āśritāḥ Synonyms na — not; mām — unto Me; duṣkṛtinaḥ — miscreants; mūḍhāḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.7.

posted in: English 0

मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥ mattaḥ parataraṁ nānyat kiñcid asti dhanañ-jaya mayi sarvam idaṁ protaṁ sūtre maṇi-gaṇā iva Synonyms mattaḥ — beyond Me; para-taram — superior; na … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.7

posted in: English 0

ŚB 2.6.7 विक्रमो भूर्भुव: स्वश्च क्षेमस्य शरणस्य च । सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ७ ॥ vikramo bhūr bhuvaḥ svaś ca kṣemasya śaraṇasya ca sarva-kāma-varasyāpi hareś caraṇa āspadam Synonyms vikramaḥ — forward steps; bhūḥ bhuvaḥ — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.13-16

posted in: English 0

ŚB 2.6.13-16 अहं भवान् भवश्चैव त इमे मुनयोऽग्रजा: । सुरासुरनरा नागा: खगा मृगसरीसृपा: ॥ १३ ॥ गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगा: । पशव: पितर: सिद्धा विद्याध्राश्चारणा द्रुमा: ॥ १४ ॥ अन्ये च विविधा जीवा जलस्थलनभौकस: । ग्रहर्क्षकेतवस्तारास्तडित: स्तनयित्नव: … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.40-41

posted in: English 0

ŚB 2.6.40-41 विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् । सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ४० ॥ ऋषे विदन्ति मुनय: प्रशान्तात्मेन्द्रियाशया: । यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४१ ॥ viśuddhaṁ kevalaṁ jñānaṁ pratyak samyag avasthitam satyaṁ pūrṇam anādy-antaṁ nirguṇaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.6

posted in: English 0

ŚB 2.6.6 बाहवो लोकपालानां प्रायश: क्षेमकर्मणाम् ॥ ६ ॥ bāhavo loka-pālānāṁ prāyaśaḥ kṣema-karmaṇām Synonyms bāhavaḥ — arms; loka–pālānām — of the governing deities of the planets, the demigods; prāyaśaḥ — almost always; kṣema–karmaṇām — of those … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.46

posted in: English 0

ŚB 2.6.46 प्राधान्यतो यानृष आमनन्ति लीलावतारान् पुरुषस्य भूम्न: । आपीयतां कर्णकषायशोषा- ननुक्रमिष्ये त इमान् सुपेशान् ॥ ४६ ॥ prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ āpīyatāṁ karṇa-kaṣāya-śoṣān anukramiṣye ta imān supeśān Synonyms prādhānyataḥ — chiefly; yān … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.39

posted in: English 0

ŚB 2.6.39 स एष आद्य: पुरुष: कल्पे कल्पे सृजत्यज: । आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च ॥ ३९ ॥ sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjaty ajaḥ ātmātmany ātmanātmānaṁ sa saṁyacchati pāti ca Synonyms saḥ — He; … Read More

Share/Cuota/Condividi:
1 487 488 489 490 491 492 493 587