Srimad-Bhagavatam 1.4.17-18

posted in: English 0

ŚB 1.4.17-18 भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान्नि:सत्त्वान्दुर्मेधान् ह्रसितायुष: ॥ १७ ॥ दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघद‍ृक् ॥ १८ ॥ bhautikānāṁ ca bhāvānāṁ śakti-hrāsaṁ ca tat-kṛtam aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.23

posted in: English 0

ŚB 1.4.23 त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा । शिष्यै: प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् ॥ २३ ॥ ta eta ṛṣayo vedaṁ svaṁ svaṁ vyasyann anekadhā śiṣyaiḥ praśiṣyais tac-chiṣyair vedās te śākhino ’bhavan Synonyms te — they; ete … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.16

posted in: English 0

ŚB 1.4.16 परावरज्ञ: स ऋषि: कालेनाव्यक्तरंहसा । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६ ॥ parāvara-jñaḥ sa ṛṣiḥ kālenāvyakta-raṁhasā yuga-dharma-vyatikaraṁ prāptaṁ bhuvi yuge yuge Synonyms para–avara — past and future; jñaḥ — one who knows; saḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.14

posted in: English 0

ŚB 1.4.14 सूत उवाच द्वापरे समनुप्राप्ते तृतीये युगपर्यये । जात: पराशराद्योगी वासव्यां कलया हरे: ॥ १४ ॥ sūta uvāca dvāpare samanuprāpte tṛtīye yuga-paryaye jātaḥ parāśarād yogī vāsavyāṁ kalayā hareḥ Synonyms sūtaḥ — Sūta Gosvāmī; uvāca — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.8

posted in: English 0

ŚB 1.4.8 स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् । अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ ८ ॥ sa go-dohana-mātraṁ hi gṛheṣu gṛha-medhinām avekṣate mahā-bhāgas tīrthī-kurvaṁs tad āśramam Synonyms saḥ — he (Śukadeva Gosvāmī); go–dohana–mātram — only for the time of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.5

posted in: English 0

ŚB 1.4.5 द‍ृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तद‍ृष्टे: ॥ ५ ॥ dṛṣṭvānuyāntam ṛṣim ātmajam apy anagnaṁ devyo hriyā paridadhur na sutasya citram tad vīkṣya pṛcchati munau … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.6

posted in: English 0

ŚB 1.4.6 कथमालक्षित: पौरै: सम्प्राप्त: कुरुजाङ्गलान् । उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ ६ ॥ katham ālakṣitaḥ pauraiḥ samprāptaḥ kuru-jāṅgalān unmatta-mūka-jaḍavad vicaran gaja-sāhvaye Synonyms katham — how; ālakṣitaḥ — recognized; pauraiḥ — by the citizens; samprāptaḥ — reaching; kuru–jāṅgalān … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.7

posted in: English 0

ŚB 1.4.7 कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । संवाद: समभूत्तात यत्रैषा सात्वती श्रुति: ॥ ७ ॥ kathaṁ vā pāṇḍaveyasya rājarṣer muninā saha saṁvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ Synonyms katham — how is it; vā — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.3

posted in: English 0

ŚB 1.4.3 कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुत: सञ्चोदित: कृष्ण: कृतवान् संहितां मुनि: ॥ ३ ॥ kasmin yuge pravṛtteyaṁ sthāne vā kena hetunā kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṁhitāṁ muniḥ Synonyms kasmin — in … Read More

Share/Cuota/Condividi:
1 490 491 492 493 494 495 496 565