Srimad-Bhagavatam 1.11.6
ŚB 1.11.6 नता: स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् । परायणं क्षेममिहेच्छतां परं न यत्र काल: प्रभवेत् पर: प्रभु: ॥ ६ ॥ natāḥ sma te nātha sadāṅghri-paṅkajaṁ viriñca-vairiñcya-surendra-vanditam parāyaṇaṁ kṣemam ihecchatāṁ paraṁ na yatra kālaḥ prabhavet paraḥ … Read More