Srimad-Bhagavatam 1.16.7

posted in: English 0

ŚB 1.16.7 क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् । इहोपहूतो भगवान्मृत्यु: शामित्रकर्मणि ॥ ७ ॥ kṣudrāyuṣāṁ nṛṇām aṅga martyānām ṛtam icchatām ihopahūto bhagavān mṛtyuḥ śāmitra-karmaṇi Synonyms kṣudra — very small; āyuṣām — of the duration of life; nṛṇām — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.4

posted in: English 0

ŚB 1.16.4 निजग्राहौजसा वीर: कलिं दिग्विजये क्‍वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ४ ॥ nijagrāhaujasā vīraḥ kaliṁ digvijaye kvacit nṛpa-liṅga-dharaṁ śūdraṁ ghnantaṁ go-mithunaṁ padā Synonyms nijagrāha — sufficiently punished; ojasā — by prowess; vīraḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.16.2

posted in: English 0

ŚB 1.16.2 स उत्तरस्य तनयामुपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्यामुत्पादयत् सुतान् ॥ २ ॥ sa uttarasya tanayām upayema irāvatīm janamejayādīṁś caturas tasyām utpādayat sutān Synonyms saḥ — he; uttarasya — of King Uttara; tanayām — daughter; upayeme — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.21 – kalim āgatam ājñāya

posted in: English 0

ŚB 1.1.21 कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसीना दीर्घसत्रेण कथायां सक्षणा हरे: ॥ २१ ॥ kalim āgatam ājñāya kṣetre ’smin vaiṣṇave vayam āsīnā dīrgha-satreṇa kathāyāṁ sakṣaṇā hareḥ kalim — the Age of Kali (iron age of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.20 – kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ

posted in: English 0

ŚB 1.1.20 कृतवान् किल कर्माणि सह रामेण केशव: । अतिमर्त्यानि भगवान् गूढ: कपटमानुष: ॥ २० ॥ kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ atimartyāni bhagavān gūḍhaḥ kapaṭa-mānuṣaḥ kṛtavān — done by; kila — what; karmāṇi — acts; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.1.19 – vayaṁ tu na vitṛpyāma

posted in: English 0

ŚB 1.1.19 वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥ vayaṁ tu na vitṛpyāma uttama-śloka-vikrame yac-chṛṇvatāṁ rasa-jñānāṁ svādu svādu pade pade vayam — we; tu — but; na — … Read More

Share/Cuota/Condividi:

Ksanada-gita-cintamani, Part 12

posted in: English, Area9 0

Sri Ksanada-gita-cintamani, Part 12 BY: SUN STAFF Jan 26, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Dvadasa Ksanada, Krsna Dvadasi Twelfth Night, Twelfth Night of the … Read More

Share/Cuota/Condividi:

Ksanada-gita-cintamani, Part 11

posted in: English, Area9 0

Sri Ksanada-gita-cintamani, Part 11 BY: SUN STAFF Jan 24, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Ekadasa Ksanada, Krsna Ekadasi Eleventh Night, Eleventh Night of the … Read More

Share/Cuota/Condividi:

Ksanada-gita-cintamani, Part 10

posted in: English, Area9 0

Sri Ksanada-gita-cintamani, Part 10 BY: SUN STAFF Jan 22, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Dasama Ksanada, Krsna Dasami Tenth Night, Tenth Night of the … Read More

Share/Cuota/Condividi:

Ksanada-gita-cintamani, Part 9

posted in: English, Area9 0

Sri Ksanada-gita-cintamani, Part 9 BY: SUN STAFF Jan 20, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Navama Ksanada, Krsna Navami Ninth Night, Ninth Night of the … Read More

Share/Cuota/Condividi:

Ksanada-gita-cintamani, Part 8

posted in: English, Area9 0

Sri Ksanada-gita-cintamani, Part 8 BY: SUN STAFF Jan 18, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Astama Ksanada, Krsna Astami Eighth Night, Eighth Night of the … Read More

Share/Cuota/Condividi:

Ksanada-gita-cintamani, Part 7

posted in: English, Area9 0

Sri Ksanada-gita-cintamani, Part 7 BY: SUN STAFF Jan 16, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Saptama Ksanada, Krsna Saptami Seventh Night, Seventh Night of the … Read More

Share/Cuota/Condividi:

Ksanada-gita-cintamani, Part 6

posted in: English, Area9 0

Sri Ksanada-gita-cintamani, Part 6 BY: SUN STAFF Jan 14, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Sastha Ksanada, Krsna Sasthi Sixth Night, Sixth Night of the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.44

posted in: English 0

ŚB 1.15.44 उदीचीं प्रविवेशाशां गतपूर्वां महात्मभि: । हृदि ब्रह्म परं ध्यायन्नावर्तेत यतो गत: ॥ ४४ ॥ udīcīṁ praviveśāśāṁ gata-pūrvāṁ mahātmabhiḥ hṛdi brahma paraṁ dhyāyan nāvarteta yato gataḥ Synonyms udīcīm — the northern side; praviveśa–āśām — those … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.42

posted in: English 0

ŚB 1.15.42 त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनि: । सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ४२ ॥ tritve hutvā ca pañcatvaṁ tac caikatve ’juhon muniḥ sarvam ātmany ajuhavīd brahmaṇy ātmānam avyaye Synonyms tritve — into the three qualities; hutvā — having … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.39

posted in: English 0

ŚB 1.15.39 मथुरायां तथा वज्रं शूरसेनपतिं तत: । प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वर: ॥ ३९ ॥ mathurāyāṁ tathā vajraṁ śūrasena-patiṁ tataḥ prājāpatyāṁ nirūpyeṣṭim agnīn apibad īśvaraḥ Synonyms mathurāyām — at Mathurā; tathā — also; vajram — Vajra; śūrasena–patim — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.33

posted in: English 0

ŚB 1.15.33 पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम् । एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृते: ॥ ३३ ॥ pṛthāpy anuśrutya dhanañjayoditaṁ nāśaṁ yadūnāṁ bhagavad-gatiṁ ca tām ekānta-bhaktyā bhagavaty adhokṣaje niveśitātmopararāma saṁsṛteḥ Synonyms pṛthā — Kuntī; api — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.31

posted in: English 0

ŚB 1.15.31 विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशय: । लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भव: ॥ ३१ ॥ viśoko brahma-sampattyā sañchinna-dvaita-saṁśayaḥ līna-prakṛti-nairguṇyād aliṅgatvād asambhavaḥ Synonyms viśokaḥ — free from bereavement; brahma–sampattyā — by possession of spiritual assets; sañchinna — being completely cut off; dvaita–saṁśayaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.28

posted in: English 0

ŚB 1.15.28 सूत उवाच एवं चिन्तयतो जिष्णो: कृष्णपादसरोरुहम् । सौहार्देनातिगाढेन शान्तासीद्विमला मति: ॥ २८ ॥ sūta uvāca evaṁ cintayato jiṣṇoḥ kṛṣṇa-pāda-saroruham sauhārdenātigāḍhena śāntāsīd vimalā matiḥ Synonyms sūtaḥ uvāca — Sūta Gosvāmī said; evam — thus; cintayataḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.15.24

posted in: English 0

ŚB 1.15.24 प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम् । मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथ: ॥ २४ ॥ prāyeṇaitad bhagavata īśvarasya viceṣṭitam mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ Synonyms prāyeṇa etat — it is almost by; bhagavataḥ … Read More

Share/Cuota/Condividi:
1 373 374 375 376 377 378 379 449