Srimad-Bhagavatam 2.5.17
ŚB 2.5.17 तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मन: । सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदित: ॥ १७ ॥ tasyāpi draṣṭur īśasya kūṭa-sthasyākhilātmanaḥ sṛjyaṁ sṛjāmi sṛṣṭo ’ham īkṣayaivābhicoditaḥ Synonyms tasya — His; api — certainly; draṣṭuḥ — of the seer; īśasya — of the … Read More