Srimad-Bhagavatam 1.5.19

posted in: English 0

ŚB 1.5.19 न वै जनो जातु कथञ्चनाव्रजे- न्मुकुन्दसेव्यन्यवदङ्ग संसृतिम् । स्मरन्मुकुन्दाङ्‌घ्र्युरपगूहनं पुन- र्विहातुमिच्छेन्न रसग्रहो जन: ॥ १९ ॥ na vai jano jātu kathañcanāvrajen mukunda-sevy anyavad aṅga saṁsṛtim smaran mukundāṅghry-upagūhanaṁ punar vihātum icchen na rasa-graho janaḥ Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.18

posted in: English 0

ŚB 1.5.18 तस्यैव हेतो: प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यध: । तल्लभ्यते दु:खवदन्यत: सुखं कालेन सर्वत्र गभीररंहसा ॥ १८ ॥ tasyaiva hetoḥ prayateta kovido na labhyate yad bhramatām upary adhaḥ tal labhyate duḥkhavad anyataḥ sukhaṁ kālena sarvatra … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.17

posted in: English 0

ŚB 1.5.17 त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे- र्भजन्नपक्‍वोऽथ पतेत्ततो यदि । यत्र क्‍व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मत: ॥ १७ ॥ tyaktvā sva-dharmaṁ caraṇāmbujaṁ harer bhajann apakvo ’tha patet tato yadi yatra kva vābhadram abhūd amuṣya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.16

posted in: English 0

ŚB 1.5.16 विचक्षणोऽस्यार्हति वेदितुं विभो- रनन्तपारस्य निवृत्तित: सुखम् । प्रवर्तमानस्य गुणैरनात्मन- स्ततो भवान्दर्शय चेष्टितं विभो: ॥ १६ ॥ vicakṣaṇo ’syārhati vedituṁ vibhor ananta-pārasya nivṛttitaḥ sukham pravartamānasya guṇair anātmanas tato bhavān darśaya ceṣṭitaṁ vibhoḥ Synonyms vicakṣaṇaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.14

posted in: English 0

ŚB 1.5.14 ततोऽन्यथा किञ्चन यद्विवक्षत: पृथग्दृशस्तत्कृतरूपनामभि: । न कर्हिचित्क्वापि च दु:स्थिता मति- र्लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥ tato ’nyathā kiñcana yad vivakṣataḥ pṛthag dṛśas tat-kṛta-rūpa-nāmabhiḥ na karhicit kvāpi ca duḥsthitā matir labheta vātāhata-naur ivāspadam Synonyms tataḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.11

posted in: English 0

ŚB 1.5.11 तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यत् श‍ृण्वन्ति गायन्ति गृणन्ति साधव: ॥ ११ ॥ tad-vāg-visargo janatāgha-viplavo yasmin prati-ślokam abaddhavaty api nāmāny anantasya yaśo ’ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ Synonyms tat — that; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.33.

posted in: English 0

  सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥ sadṛśaṁ ceṣṭate svasyāḥ prakṛter jñānavān api prakṛtiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati   Synonyms sadṛśam — accordingly; ceṣṭate — tries; svasyāḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.32.

posted in: English 0

  ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥ ye tv etad abhyasūyanto nānutiṣṭhanti me matam sarva-jñāna-vimūḍhāṁs tān viddhi naṣṭān acetasaḥ   Synonyms ye — those; tu — however; etat — this; abhyasūyantaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.8

posted in: English 0

ŚB 1.5.8 श्रीनारद उवाच भवतानुदितप्रायं यशो भगवतोऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥ śrī-nārada uvāca bhavatānudita-prāyaṁ yaśo bhagavato ’malam yenaivāsau na tuṣyeta manye tad darśanaṁ khilam Synonyms śrī–nāradaḥ — Śrī Nārada; uvāca … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.7

posted in: English 0

ŚB 1.5.7 त्वं पर्यटन्नर्क इव त्रिलोकी- मन्तश्चरो वायुरिवात्मसाक्षी । परावरे ब्रह्मणि धर्मतो व्रतै: स्‍नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥ tvaṁ paryaṭann arka iva tri-lokīm antaś-caro vāyur ivātma-sākṣī parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.4

posted in: English 0

ŚB 1.5.4 जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम् । तथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥ jijñāsitam adhītaṁ ca brahma yat tat sanātanam tathāpi śocasy ātmānam akṛtārtha iva prabho Synonyms jijñāsitam — deliberated fully well; adhītam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.28.

posted in: English 0

  तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्ज‍ते ॥ २८ ॥ tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ guṇā guṇeṣu vartanta iti matvā na sajjate   Synonyms tattva-vit — the knower of the Absolute Truth; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.25.

posted in: English 0

  सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्‍ग्रहम् ॥ २५ ॥ saktāḥ karmaṇy avidvāṁso yathā kurvanti bhārata kuryād vidvāṁs tathāsaktaś cikīrṣur loka-saṅgraham   Synonyms saktāḥ — being attached; karmaṇi — in prescribed duties; avidvāṁsaḥ — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.22.

posted in: English 0

  न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्त‍मवाप्त‍व्यं वर्त एव च कर्मणि ॥ २२ ॥ na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana nānavāptam avāptavyaṁ varta eva ca karmaṇi   Synonyms na — not; me … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.5.1

posted in: English 0

ŚB 1.5.1 सूत उवाच अथ तं सुखमासीन उपासीनं बृहच्छ्रवा: । देवर्षि: प्राह विप्रर्षिं वीणापाणि: स्मयन्निव ॥ १ ॥ sūta uvāca atha taṁ sukham āsīna upāsīnaṁ bṛhac-chravāḥ devarṣiḥ prāha viprarṣiṁ vīṇā-pāṇiḥ smayann iva Synonyms sūtaḥ — Sūta; … Read More

Share/Cuota/Condividi:

Visakha Devi, a glimpse

Please consider sending us a donation: click here Visakha Sakhi Visakha Devi is one of Shri Krishna’s eight primary sakhis, who are Lalita, Visakha, Campakalata, Citra, Tungavidya, Indulekha, Ranga-devi, Sudevi. Her seva is to smear fragrant … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.37

posted in: English 0

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय: । मुनीनामप्यहं व्यास: कवीनामुशना कवि: ॥ ३७ ॥ vṛṣṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañ-jayaḥ munīnām apy ahaṁ vyāsaḥ kavīnām uśanā kaviḥ Synonyms vṛṣṇīnām — of the descendants of Vṛṣṇi; vāsudevaḥ — Kṛṣṇa in … Read More

Share/Cuota/Condividi:

Kalyani, meaning

posted in: English 0

#kalyani   कल्याणी f. kalyANI cow   कल्याणिन् adj. kalyANin prosperous   कल्याणिन् adj. kalyANin illustrious   कल्याणिन् adj. kalyANin happy   कल्याणिन् adj. kalyANin virtuous   कल्याणिन् adj. kalyANin lucky   कल्याणिन् adj. kalyANin good … Read More

Share/Cuota/Condividi:

Maghavat

posted in: English 0

#Maghavat, or #Maghavan   माघवत adj. mAghavata relating or belonging to indra   माघवती f. mAghavatI east   मघवत्त्व n. maghavattva liberality   मघवत्त्व n. maghavattva munificence   माघवतचाप m. mAghavatacApa indra’s bow   माघवतचाप m. … Read More

Share/Cuota/Condividi:
1 314 315 316 317 318 319 320 427