Srimad-Bhagavatam 2.5.40-41

posted in: English 0

ŚB 2.5.40-41 तत्कट्यां चातलं क्लृप्तमूरुभ्यां वितलं विभो: । जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ ४० ॥ महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् । पातालं पादतलत इति लोकमय: पुमान् ॥ ४१ ॥ tat-kaṭyāṁ cātalaṁ kḷptam ūrubhyāṁ vitalaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.30

posted in: English 0

Srimad-Bhagavatam 1.4.30 तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभु: । असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तम: ॥ ३० ॥ tathāpi bata me daihyo hy ātmā caivātmanā vibhuḥ asampanna ivābhāti brahma-varcasya sattamaḥ Synonyms tathāpi — although; bata — defect; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.31

posted in: English 0

Srimad-Bhagavatam 1.4.31 किं वा भागवता धर्मा न प्रायेण निरूपिता: । प्रिया: परमहंसानां त एव ह्यच्युतप्रिया: ॥ ३१ ॥ kiṁ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ priyāḥ paramahaṁsānāṁ ta eva hy acyuta-priyāḥ Synonyms kim vā — or; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.25

posted in: English 0

ŚB 1.4.25 स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५ ॥ strī-śūdra-dvijabandhūnāṁ trayī na śruti-gocarā karma-śreyasi mūḍhānāṁ śreya evaṁ bhaved iha iti bhāratam ākhyānaṁ kṛpayā muninā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.21

posted in: English 0

ŚB 1.4.21 तत्रर्ग्वेदधर: पैल: सामगो जैमिनि: कवि: । वैशम्पायन एवैको निष्णातो यजुषामुत ॥ २१ ॥ tatrarg-veda-dharaḥ pailaḥ sāmago jaiminiḥ kaviḥ vaiśampāyana evaiko niṣṇāto yajuṣām uta Synonyms tatra — thereupon; ṛg–veda–dharaḥ — the professor of the Ṛg … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.20

posted in: English 0

ŚB 1.4.20 ऋग्यजु:सामाथर्वाख्या वेदाश्चत्वार उद्‍धृता: । इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २० ॥ ṛg-yajuḥ-sāmātharvākhyā vedāś catvāra uddhṛtāḥ itihāsa-purāṇaṁ ca pañcamo veda ucyate Synonyms ṛg–yajuḥ–sāma–atharva–ākhyāḥ — the names of the four Vedas; vedāḥ — the Vedas; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.13

posted in: English 0

ŚB 1.4.13 तत्सर्वं न: समाचक्ष्व पृष्टो यदिह किञ्चन । मन्ये त्वां विषये वाचां स्‍नातमन्यत्र छान्दसात् ॥ १३ ॥ tat sarvaṁ naḥ samācakṣva pṛṣṭo yad iha kiñcana manye tvāṁ viṣaye vācāṁ snātam anyatra chāndasāt Synonyms tat — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.12

posted in: English 0

ŚB 1.4.12 शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जना: । जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुत: कलेवरम् ॥ १२ ॥ śivāya lokasya bhavāya bhūtaye ya uttama-śloka-parāyaṇā janāḥ jīvanti nātmārtham asau parāśrayaṁ mumoca nirvidya kutaḥ kalevaram Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.10

posted in: English 0

ŚB 1.4.10 स सम्राट् कस्य वा हेतो: पाण्डूनां मानवर्धन: । प्रायोपविष्टो गङ्गायामनाद‍ृत्याधिराट्‌श्रियम् ॥ १० ॥ sa samrāṭ kasya vā hetoḥ pāṇḍūnāṁ māna-vardhanaḥ prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭ-śriyam Synonyms saḥ — he; samrāṭ — the Emperor; kasya — for … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.9

posted in: English 0

ŚB 1.4.9 अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् । तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि न: ॥ ९ ॥ abhimanyu-sutaṁ sūta prāhur bhāgavatottamam tasya janma mahāścaryaṁ karmāṇi ca gṛṇīhi naḥ Synonyms abhimanyu–sutam — the son of Abhimanyu; sūta — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.4.2

posted in: English 0

ŚB 1.4.2 शौनक उवाच सूत सूत महाभाग वद नो वदतां वर । कथां भागवतीं पुण्यां यदाह भगवाञ्छुक: ॥ २ ॥ śaunaka uvāca sūta sūta mahā-bhāga vada no vadatāṁ vara kathāṁ bhāgavatīṁ puṇyāṁ yad āha bhagavāñ chukaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.16.

posted in: English 0

  एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥ evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati   Synonyms evam — thus; pravartitam — established by the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.11.

posted in: English 0

  देवान्भावयतातेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥ devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha   Synonyms devān — demigods; bhāvayatā — having pleased; anena — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.9.

posted in: English 0

  यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥ yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samācara   Synonyms yajña-arthāt — done only for the sake of Yajña, or … Read More

Share/Cuota/Condividi:
1 316 317 318 319 320 321 322 427