Srimad-Bhagavatam 1.7.21

posted in: English 0

ŚB 1.7.21 तत: प्रादुष्कृतं तेज: प्रचण्डं सर्वतोदिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥ tataḥ prāduṣkṛtaṁ tejaḥ pracaṇḍaṁ sarvato diśam prāṇāpadam abhiprekṣya viṣṇuṁ jiṣṇur uvāca ha Synonyms tataḥ — thereafter; prāduṣkṛtam — disseminated; tejaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.15

posted in: English 0

ŚB 1.7.15 माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद्वाष्पकलाकुलाक्षी तां सान्‍त्वयन्नाह किरीटमाली ॥ १५ ॥ mātā śiśūnāṁ nidhanaṁ sutānāṁ niśamya ghoraṁ paritapyamānā tadārudad vāṣpa-kalākulākṣī tāṁ sāntvayann āha kirīṭamālī Synonyms mātā — the mother; śiśūnām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.13-14

posted in: English 0

ŚB 1.7.13-14 यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श- भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥ भर्तु: प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥ yadā mṛdhe kaurava-sṛñjayānāṁ vīreṣv … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.7

posted in: English 0

ŚB 1.7.7 यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंस: शोकमोहभयापहा ॥ ७ ॥ yasyāṁ vai śrūyamāṇāyāṁ kṛṣṇe parama-pūruṣe bhaktir utpadyate puṁsaḥ śoka-moha-bhayāpahā Synonyms yasyām — this Vedic literature; vai — certainly; śrūyamāṇāyām — simply by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.1

posted in: English 0

ŚB 1.7.1 शौनक उवाच निर्गते नारदे सूत भगवान् बादरायण: । श्रुतवांस्तदभिप्रेतं तत: किमकरोद्विभु: ॥ १ ॥ śaunaka uvāca nirgate nārade sūta bhagavān bādarāyaṇaḥ śrutavāṁs tad-abhipretaṁ tataḥ kim akarod vibhuḥ Synonyms śaunakaḥ — Śrī Śaunaka; uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.41.

posted in: English 0

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्न‍न्ति धनञ्जय ॥ ४१ ॥ yoga-sannyasta-karmāṇaṁ jñāna-sañchinna-saṁśayam ātmavantaṁ na karmāṇi nibadhnanti dhanañ-jaya   Synonyms yoga — by devotional service in karma-yoga; sannyasta — one who has renounced; karmāṇam — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.37.

posted in: English 0

यथैधांसि समिद्धोऽग्न‍िर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्न‍िः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥ yathaidhāṁsi samiddho ’gnir bhasma-sāt kurute ’rjuna jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā   Synonyms yathā — just as; edhāṁsi — firewood; samiddhaḥ — blazing; agniḥ — fire; … Read More

Share/Cuota/Condividi:

Lord Nityananda Trayodasi

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

The appearance day of Lord Nityananda

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Sri Nityananda-trayodasi

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 4.33.

posted in: English 0

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥ śreyān dravya-mayād yajñāj jñāna-yajñaḥ paran-tapa sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate   Synonyms śreyān — greater; dravya-mayāt — of material possessions; yajñāt — than the sacrifice; … Read More

Share/Cuota/Condividi:

Finding the Nectar in Krishna’s Names

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 4.27.

posted in: English 0

  सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्न‍ौ जुह्वति ज्ञानदीपिते ॥ २७ ॥ sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare ātma-saṁyama-yogāgnau juhvati jñāna-dīpite   Synonyms sarvāṇi — of all; indriya — the senses; karmāṇi — functions; prāṇa-karmāṇi — functions of the life … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.23.

posted in: English 0

  गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥ gata-saṅgasya muktasya jñānāvasthita-cetasaḥ yajñāyācarataḥ karma samagraṁ pravilīyate   Synonyms gata-saṅgasya — of one unattached to the modes of material nature; muktasya — of the … Read More

Share/Cuota/Condividi:

Narottama Dasa Thakura

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 4.20.

posted in: English 0

  त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥   tyaktvā karma-phalāsaṅgaṁ nitya-tṛpto nirāśrayaḥ karmaṇy abhipravṛtto ’pi naiva kiñcit karoti saḥ   Synonyms tyaktvā — having given up; karma-phala-āsaṅgam — attachment for … Read More

Share/Cuota/Condividi:
1 311 312 313 314 315 316 317 427