Narottama Dasa Thakura

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 4.20.

posted in: English 0

  त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥   tyaktvā karma-phalāsaṅgaṁ nitya-tṛpto nirāśrayaḥ karmaṇy abhipravṛtto ’pi naiva kiñcit karoti saḥ   Synonyms tyaktvā — having given up; karma-phala-āsaṅgam — attachment for … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.36

posted in: English 0

ŚB 1.6.36 सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ । जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३६ ॥ sarvaṁ tad idam ākhyātaṁ yat pṛṣṭo ’haṁ tvayānagha janma-karma-rahasyaṁ me bhavataś cātma-toṣaṇam Synonyms sarvam — all; tat — that; idam — this; ākhyātam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.34

posted in: English 0

ŚB 1.6.34 एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहु: । भवसिन्धुप्लवो द‍ृष्टो हरिचर्यानुवर्णनम् ॥ ३४ ॥ etad dhy ātura-cittānāṁ mātrā-sparśecchayā muhuḥ bhava-sindhu-plavo dṛṣṭo hari-caryānuvarṇanam Synonyms etat — this; hi — certainly; ātura–cittānām — of those whose minds are always full … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.32

posted in: English 0

ŚB 1.6.32 देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३२ ॥ deva-dattām imāṁ vīṇāṁ svara-brahma-vibhūṣitām mūrcchayitvā hari-kathāṁ gāyamānaś carāmy aham Synonyms deva — the Supreme Personality of Godhead (Śrī Kṛṣṇa); dattām — gifted by; imām … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.27

posted in: English 0

ŚB 1.6.27 एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मन: । काल: प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २७ ॥ evaṁ kṛṣṇa-mater brahman nāsaktasyāmalātmanaḥ kālaḥ prādurabhūt kāle taḍit saudāmanī yathā Synonyms evam — thus; kṛṣṇa–mateḥ — one who is fully absorbed in thinking of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.23

posted in: English 0

ŚB 1.6.23 सत्सेवयादीर्घयापि जाता मयि द‍ृढा मति: । हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २३ ॥ sat-sevayādīrghayāpi jātā mayi dṛḍhā matiḥ hitvāvadyam imaṁ lokaṁ gantā maj-janatām asi Synonyms sat–sevayā — by service of the Absolute Truth; adīrghayā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.22

posted in: English 0

ŚB 1.6.22 सकृद् यद्दर्शितं रूपमेतत्कामाय तेऽनघ । मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ २२ ॥ sakṛd yad darśitaṁ rūpam etat kāmāya te ’nagha mat-kāmaḥ śanakaiḥ sādhu sarvān muñcati hṛc-chayān Synonyms sakṛt — once only; yat — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.21

posted in: English 0

ŚB 1.6.21 हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति । अविपक्‍वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २१ ॥ hantāsmiñ janmani bhavān mā māṁ draṣṭum ihārhati avipakva-kaṣāyāṇāṁ durdarśo ’haṁ kuyoginām Synonyms hanta — O Nārada; asmin — this; janmani — duration of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.19

posted in: English 0

ŚB 1.6.19 दिद‍ृक्षुस्तदहं भूय: प्रणिधाय मनो हृदि । वीक्षमाणोऽपि नापश्यमवितृप्त इवातुर: ॥ १९ ॥ didṛkṣus tad ahaṁ bhūyaḥ praṇidhāya mano hṛdi vīkṣamāṇo ’pi nāpaśyam avitṛpta ivāturaḥ Synonyms didṛkṣuḥ — desiring to see; tat — that; aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.15

posted in: English 0

ŚB 1.6.15 तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रित: । आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १५ ॥ tasmin nirmanuje ’raṇye pippalopastha āśritaḥ ātmanātmānam ātmasthaṁ yathā-śrutam acintayam Synonyms tasmin — in that; nirmanuje — without human habitation; araṇye — in the forest; pippala … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.13

posted in: English 0

ŚB 1.6.13 नलवेणुशरस्तन्बकुशकीचकगह्वरम् । एक एवातियातोऽहमद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १३ ॥ nala-veṇu-śaras-tanba- kuśa-kīcaka-gahvaram eka evātiyāto ’ham adrākṣaṁ vipinaṁ mahat ghoraṁ pratibhayākāraṁ vyālolūka-śivājiram Synonyms nala — pipes; veṇu — bamboo; śaraḥ — pens; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.11

posted in: English 0

ŚB 1.6.11 स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥ sphītāñ janapadāṁs tatra pura-grāma-vrajākarān kheṭa-kharvaṭa-vāṭīś ca vanāny upavanāni ca Synonyms sphītān — very flourishing; jana–padān — metropolises; tatra — there; pura — towns; grāma — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.10

posted in: English 0

ŚB 1.6.10 तदा तदहमीशस्य भक्तानां शमभीप्सत: । अनुग्रहं मन्यमान: प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥ tadā tad aham īśasya bhaktānāṁ śam abhīpsataḥ anugrahaṁ manyamānaḥ prātiṣṭhaṁ diśam uttarām Synonyms tadā — at that time; tat — that; aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.8

posted in: English 0

ŚB 1.6.8 अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया । दिग्देशकालाव्युत्पन्नो बालक: पञ्चहायन: ॥ ८ ॥ ahaṁ ca tad-brahma-kule ūṣivāṁs tad-upekṣayā dig-deśa-kālāvyutpanno bālakaḥ pañca-hāyanaḥ Synonyms aham — I; ca — also; tat — that; brahma–kule — in the school … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.4

posted in: English 0

ŚB 1.6.4 प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम । न ह्येष व्यवधात्काल एष सर्वनिराकृति: ॥ ४ ॥ prāk-kalpa-viṣayām etāṁ smṛtiṁ te muni-sattama na hy eṣa vyavadhāt kāla eṣa sarva-nirākṛtiḥ Synonyms prāk — prior; kalpa — the duration of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.34

posted in: English 0

मृत्यु: सर्वहरश्चाहमुद्भ‍वश्च भविष्यताम् । कीर्ति: श्रीर्वाक्‍च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥ mṛtyuḥ sarva-haraś cāham udbhavaś ca bhaviṣyatām kīrtiḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣamā Synonyms mṛtyuḥ — death; sarva-haraḥ — all-devouring; ca … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.15.

posted in: English 0

  एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥ evaṁ jñātvā kṛtaṁ karma pūrvair api mumukṣubhiḥ kuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrva-taraṁ kṛtam   Synonyms evam — thus; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.12.

posted in: English 0

  काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवता । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥ kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ kṣipraṁ hi mānuṣe loke siddhir bhavati karma-jā   Synonyms kāṅkṣantaḥ — desiring; karmaṇām … Read More

Share/Cuota/Condividi:
1 312 313 314 315 316 317 318 427