Bhagavad-gita 11.28

posted in: English 0

यथा नदीनां बहवोऽम्बुवेगा: समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्‍त्राण्यभिविज्‍वलन्ति ॥ २८ ॥ yathā nadīnāṁ bahavo ’mbu-vegāḥ samudram evābhimukhā dravanti tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti Synonyms yathā — as; nadīnām — of the rivers; … Read More

Share/Cuota/Condividi:

Gacchati, meaning

posted in: English 0

#gacchati   गच्छति verb 1 Par gacchati { gam } go   अपि गच्छति verb api gacchati { apigam } approach a woman   पारम् गच्छति verb 1 pAram gacchati { gam } reach the end … Read More

Share/Cuota/Condividi:

Shri Krishna’ The Supreme ‘Vedantist

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Sri Nityananda Trayodasi

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.1

posted in: English 0

ŚB 2.5.1 नारद उवाच देवदेव नमस्तेऽस्तु भूतभावन पूर्वज । तद् विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् ॥ १ ॥ nārada uvāca deva-deva namas te ’stu bhūta-bhāvana pūrvaja tad vijānīhi yaj jñānam ātma-tattva-nidarśanam Synonyms nāradaḥ uvāca — Śrī Nārada said; deva — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.3

posted in: English 0

ŚB 2.5.3 सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभु: । करामलकवद् विश्वं विज्ञानावसितं तव ॥ ३ ॥ sarvaṁ hy etad bhavān veda bhūta-bhavya-bhavat-prabhuḥ karāmalaka-vad viśvaṁ vijñānāvasitaṁ tava Synonyms sarvam — all and everything; hi — certainly; etat — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.10

posted in: English 0

ŚB 2.5.10 नानृतं तव तच्चापि यथा मां प्रब्रवीषि भो: । अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥ nānṛtaṁ tava tac cāpi yathā māṁ prabravīṣi bhoḥ avijñāya paraṁ matta etāvat tvaṁ yato hi me … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.12

posted in: English 0

ŚB 2.5.12 तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥ tasmai namo bhagavate vāsudevāya dhīmahi yan-māyayā durjayayā māṁ vadanti jagad-gurum Synonyms tasmai — unto Him; namaḥ — offer my obeisances; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.13

posted in: English 0

ŚB 2.5.13 विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया । विमोहिता विकत्थन्ते ममाहमिति दुर्धिय: ॥ १३ ॥ vilajjamānayā yasya sthātum īkṣā-pathe ’muyā vimohitā vikatthante mamāham iti durdhiyaḥ Synonyms vilajjamānayā — by one who is ashamed; yasya — whose; sthātum — to … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.18

posted in: English 0

ŚB 2.5.18 सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रय: । स्थितिसर्गनिरोधेषु गृहीता मायया विभो: ॥ १८ ॥ sattvaṁ rajas tama iti nirguṇasya guṇās trayaḥ sthiti-sarga-nirodheṣu gṛhītā māyayā vibhoḥ Synonyms sattvam — the mode of goodness; rajaḥ — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.26-29

posted in: English 0

ŚB 2.5.26-29 नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिल: । परान्वयाच्छब्दवांश्च प्राण ओज: सहो बलम् ॥ २६ ॥ वायोरपि विकुर्वाणात् कालकर्मस्वभावत: । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ २७ ॥ तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् । रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.30

posted in: English 0

ŚB 2.5.30 वैकारिकान्मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रका: ॥ ३० ॥ vaikārikān mano jajñe devā vaikārikā daśa dig-vātārka-praceto ’śvi- vahnīndropendra-mitra-kāḥ Synonyms vaikārikāt — from the mode of goodness; manaḥ — the mind; jajñe — generated; devāḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.38

posted in: English 0

ŚB 2.5.38 भूर्लोक: कल्पित: पद्‍भ्यां भुवर्लोकोऽस्य नाभित: । हृदा स्वर्लोक उरसा महर्लोको महात्मन: ॥ ३८ ॥ bhūrlokaḥ kalpitaḥ padbhyāṁ bhuvarloko ’sya nābhitaḥ hṛdā svarloka urasā maharloko mahātmanaḥ Synonyms bhūḥ — the lower planetary systems up to the … Read More

Share/Cuota/Condividi:
1 315 316 317 318 319 320 321 427