Srimad-Bhagavatam 1.9.27

posted in: English 0

ŚB 1.9.27 दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागश: । स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगत: ॥ २७ ॥ dāna-dharmān rāja-dharmān mokṣa-dharmān vibhāgaśaḥ strī-dharmān bhagavad-dharmān samāsa-vyāsa-yogataḥ Synonyms dāna–dharmān — the acts of charity; rāja–dharmān — pragmatic activities of the kings; mokṣa–dharmān — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.23

posted in: English 0

ŚB 1.9.23 भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभि: ॥ २३ ॥ bhaktyāveśya mano yasmin vācā yan-nāma kīrtayan tyajan kalevaraṁ yogī mucyate kāma-karmabhiḥ Synonyms bhaktyā — with devout attention; āveśya — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.22

posted in: English 0

ŚB 1.9.22 तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यन्मेऽसूंस्त्यजत: साक्षात्कृष्णो दर्शनमागत: ॥ २२ ॥ tathāpy ekānta-bhakteṣu paśya bhūpānukampitam yan me ’sūṁs tyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ Synonyms tathāpi — still; ekānta — unflinching; bhakteṣu — unto the devotees; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.13

posted in: English 0

ŚB 1.9.13 संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधू: । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहु: ॥ १३ ॥ saṁsthite ’tirathe pāṇḍau pṛthā bāla-prajā vadhūḥ yuṣmat-kṛte bahūn kleśān prāptā tokavatī muhuḥ Synonyms saṁsthite — after the demise; ati–rathe … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.11

posted in: English 0

ŚB 1.9.11 पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा ॥ ११ ॥ pāṇḍu-putrān upāsīnān praśraya-prema-saṅgatān abhyācaṣṭānurāgāśrair andhībhūtena cakṣuṣā Synonyms pāṇḍu — the late father of Mahārāja Yudhiṣṭhira and his brothers; putrān — the sons of; upāsīnān — sitting … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.10

posted in: English 0

ŚB 1.9.10 कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥ १० ॥ kṛṣṇaṁ ca tat-prabhāva-jña āsīnaṁ jagad-īśvaram hṛdi-sthaṁ pūjayām āsa māyayopātta-vigraham Synonyms kṛṣṇam — unto Lord Śrī Kṛṣṇa; ca — also; tat — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.6-7

posted in: English 0

ŚB 1.9.6-7 पर्वतो नारदो धौम्यो भगवान् बादरायण: । बृहदश्वो भरद्वाज: सशिष्यो रेणुकासुत: ॥ ६ ॥ वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसित: । कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शन: ॥ ७ ॥ parvato nārado dhaumyo bhagavān bādarāyaṇaḥ bṛhadaśvo bharadvājaḥ saśiṣyo reṇukā-sutaḥ vasiṣṭha … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.5

posted in: English 0

ŚB 1.9.5 तत्र ब्रह्मर्षय: सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ ५ ॥ tatra brahmarṣayaḥ sarve devarṣayaś ca sattama rājarṣayaś ca tatrāsan draṣṭuṁ bharata-puṅgavam Synonyms tatra — there; brahma–ṛṣayaḥ — ṛṣis among the brāhmaṇas; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.2

posted in: English 0

ŚB 1.9.2 तदा ते भ्रातर: सर्वे सदश्वै: स्वर्णभूषितै: । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २ ॥ tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇa-bhūṣitaiḥ anvagacchan rathair viprā vyāsa-dhaumyādayas tathā Synonyms tadā — at that time; te — all of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.25

posted in: English 0

शनै: शनैरुपरमेद्‍बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मन: कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥ śanaiḥ śanair uparamed buddhyā dhṛti-gṛhītayā ātma-saṁsthaṁ manaḥ kṛtvā na kiñcid api cintayet Synonyms śanaiḥ — gradually; śanaiḥ — step by step; uparamet — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.24

posted in: English 0

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा । सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: । मनसैवेन्द्रियग्रामं विनियम्य समन्तत: ॥ २४ ॥ sa niścayena yoktavyo yogo ’nirviṇṇa-cetasā saṅkalpa-prabhavān kāmāṁs tyaktvā sarvān aśeṣataḥ manasaivendriya-grāmaṁ viniyamya samantataḥ Synonyms saḥ — that; niścayena — with firm determination; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.18

posted in: English 0

यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निस्पृह: सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥ yadā viniyataṁ cittam ātmany evāvatiṣṭhate nispṛhaḥ sarva-kāmebhyo yukta ity ucyate tadā Synonyms yadā — when; viniyatam — particularly disciplined; cittam — the mind and … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.13-14

posted in: English 0

समं कायशिरोग्रीवं धारयन्नचलं स्थिर: । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित: । मन: संयम्य मच्च‍ित्तो युक्त आसीत मत्पर: ॥ १४ ॥ samaṁ kāya-śiro-grīvaṁ dhārayann acalaṁ sthiraḥ samprekṣya nāsikāgraṁ svaṁ diśaś cānavalokayan praśāntātmā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.11-12

posted in: English 0

श‍ुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥ तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय । उपविश्यासने युञ्‍ज्याद्योगमात्मविश‍ुद्धये ॥ १२ ॥ śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ nāty-ucchritaṁ nāti-nīcaṁ cailājina-kuśottaram tatraikāgraṁ manaḥ kṛtvā yata-cittendriya-kriyaḥ upaviśyāsane yuñjyād … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.7.

posted in: English 0

जितात्मन: प्रशान्तस्य परमात्मा समाहित: । शीतोष्णसुखदु:खेषु तथा मानापमानयो: ॥ ७ ॥ jitātmanaḥ praśāntasya paramātmā samāhitaḥ śītoṣṇa-sukha-duḥkheṣu tathā mānāpamānayoḥ Synonyms jita-ātmanaḥ — of one who has conquered his mind; praśāntasya — who has attained tranquillity by such … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.6.

posted in: English 0

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित: । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥ bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ anātmanas tu śatrutve vartetātmaiva śatru-vat Synonyms bandhuḥ — friend; ātmā — the mind; ātmanaḥ — of the living entity; tasya … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.5.

posted in: English 0

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: ॥ ५ ॥ uddhared ātmanātmānaṁ nātmānam avasādayet ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ Synonyms uddharet — one must deliver; ātmanā — by the mind; ātmānam — the conditioned … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.2.

posted in: English 0

यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥ yaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava na hy asannyasta-saṅkalpo yogī bhavati kaścana Synonyms yam — what; sannyāsam — renunciation; … Read More

Share/Cuota/Condividi:
1 308 309 310 311 312 313 314 427